This page has not been fully proofread.

न्यायकोशः ।
 
( प० मा० ) । यथा संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् (बै० २/१/१८)
इत्यादौ यव वराह वेतस स्वर्ग वायु इत्यादिशब्दः ( वै० उ० २।१।१८)
(वै० वि० २११/१८ पृ० ९३ ) । यथा संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः
इत्यादौ गवयादिशब्द: संज्ञा ( नील० ३) । एवम् घटादिशब्दोपि ।
रूढं संकेतवन्नाम सैव संज्ञेति कीर्त्यते ( लो० १७) इति शब्दशक्ति-
प्रकाशिकायामुक्तम् । संज्ञा त्रिविधा नैमित्तिकी पारिभाषिकी औपाधिकी
चेति । केचिद्दण्ड्याचार्यप्रभृतयस्तु रूढनाम्नो जातिद्रव्यगुणक्रियात्मकार्थ-
चतुष्टयभेदेन चातुर्विध्यमङ्गीचक्रुः । तथा हि । गोगवयादीनां शब्दानां
गोत्वादिजात्या पश्वाढ्यादीनां शब्दानां लाकूलधनादिद्रव्येण धन्यपिशुना-
दीनां शब्दानां पुण्यद्वेषादिगुणेन चलचपलादीनां च शब्दानां कर्मणा
अवच्छिन्ने शक्तिमत्त्वाच्चातुर्विध्यमेव शब्दानाम् इति । तच्च शब्दशक्ति-
प्रकाशिकाकृद्भिः परित्यक्तम् । तत्र कारणं तु जडमूकमूर्खादीनां शब्दा-
नाम् अन्यशून्यादीनां शब्दानां चासंग्रहः ( श० प्र० श्लो० १८ टी०
पृ० १७ ) इति । अन्ये तु पूर्व विभक्तायास्त्रिविधसंज्ञाया अन्यथोदा-
जह्रुः । संज्ञा त्रिविधा पारिभाषिकी नैमित्तिकी औपाधिकी चेति । तत्र
आधुनिक संकेतशालिनी अनुगत प्रवृत्तिनिमित्तशून्या च संज्ञा पारिभाषिकी ।
यथा चैत्रमैत्रादि: आकाशादिश्च । तत्तच्छरीरनिष्ठ चैत्रत्वादेरा काशत्वादे-
श्वाननुगतस्यैवात्र प्रवृत्ति निमित्तत्वात् इति भावः ( म०प्र० १ पृ० ४६ ) ।
अनादिसंकेतशालिनी अनुगतप्रवृत्तिनिमित्तिका च संज्ञा नैमित्तिकी ।
यथा पृथिवीजलादि: पशुभूतादिश्च । पशुत्वादेरुपाधित्वेपि रोमव-
लालववं पशुत्वम् बहिरिन्द्रियप्राह्मविशेषगुणवत्वं भूतत्वम् इत्यायनु-
गतत्वात् इति भावः । यौगिकी संज्ञा औपाधिकी । यथा पाचक-
पाठकादि: ( म० प्र० पृ० ४।४६ ) इति । पङ्कजादियोगरूढानां तु
नैमित्तिकत्वेप्यौपाधि कस्वमविरुद्धम् । रूढ्या पद्मत्वादिमतो योगेन च
पजनिकर्तुरुपस्थितौ पद्मं पङ्कजनिकर्तृ इत्येव शाब्दबोधात् इति ।
अत्रायं विशेषः । करणाधिकरणशब्दाच संकेतिता एव । पाचकपाठ-
कादयस्तु संकेतशून्यत्वान्न संज्ञाः । तेषामपि संज्ञात्वे तु अनुगतप्रवृत्ति-
निमित्तशून्य संकेतवती पारिभाषिकी संकेतशून्यत्वे सति यौगिकी औपा-