This page has not been fully proofread.

न्यायकोशः ।
 
९०५
 
बोध्यम् । यत्रानियतैकत्वज्ञानं तत्र त्रित्वादिभिन्ना बहुत्वसंख्योत्पद्यते ।
यथा सेनावनादौ इति कन्दलीकार आह । आचार्यास्तु त्रिस्वादिकमेव
बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादिव्यापिका बहुत्वत्वजातिर्नातिरिष्यते ।
सेनादौ चोत्पन्नेपि त्रित्वादौ त्रित्वत्वायग्रहो दोषात् (मु० गु० ) इति ।
शिष्टं च बहुत्वशब्दव्याख्याने संपादितम् । तत्तत्र दृश्यम् । ब्रह्माण्डपुराणे
चेरथमुक्तम् एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं
चैव कोटिरर्बुदमेव च ॥ वृन्दः खर्वो निखर्वश्च शङ्खपौ च सागरः ।
अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथोत्तरम् ॥ ( सि० च० ) इति ।
तत्र एकादिसंख्यावाचकस्य संख्या संख्येयोभयपरता । तेन घटानां पत्र
घटाः पञ्चेति प्रयोगद्वयं साधु । तत्र दशान्तसंख्यायाः प्रायः संख्येये
प्रयोगो दृश्यते । किं तु संख्यात्वजातिविशिष्टायामेव शक्तिः ।
संख्यायुक्ते निरूढलक्षणा इति विवेकः । तेषां विशेषसंज्ञा लीलावत्या-
मपि दर्शिता यथा एकदशशतसहस्त्रायुतलक्षप्रयुतकोटयः क्रमशः ।
अर्बुदमन्जः (शङ्खः ) खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥ जलधि
चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्याव्यवहारार्थ कृताः
पूर्वैः (वाच० ) इति । तत्रैकादिदशान्ताः शब्दः । विंशत्या-
धास्तु नियतस्त्रीलिङ्गादिकाः । तत्रापि विंशत्यादिशब्दानां बहुत्वसंख्या-
वाचकत्वेपि एकवचनान्ततैव । एकशेषेण तु बहुवचनान्ता अपि पञ्च विंश-
तयः षट् शतानि इत्यादयः प्रयोगाः साधवः । सा च संख्या प्रकारा-
न्तरेण द्विविधा एकवृत्तिः अनेकवृत्तिश्च । तत्रैकत्वमेकवृत्ति । तच्च
नित्यगतं नित्यम् । अनित्यगतमनित्यमेव । द्वित्वादिकं परार्धान्तमनेक-
वृत्ति । तच्चापेक्षाबुद्धिजन्यं तन्नाशनाश्यं च । परमाणुद्व्यणुकादाबती-
न्द्रिये तु द्विस्वादिकं भगवदपेक्षाबुद्धिजन्यम् अदृष्टनाशनाश्यं च
( प्रशस्त० पृ० १३ ) ( त० कौ० १ ) ( मु० ) । अत्र भाष्यम् सा
संख्या पुनरेकद्रव्या अनेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणु-
रूपादीनामिव नित्यानित्यत्व निष्पत्तयः । अनेकद्रव्या तु द्वित्यादिका
परार्धान्ता । अत्रेदं विज्ञेयम् द्वित्वादिर्व्यासज्यवृत्तिसंख्या च पर्याप्ति-
संबन्धेनानेकाश्रिता समवायेन तु प्रत्येकाश्रिता (भा०प० लो० १०९ )
 
११४ न्या० को