This page has not been fully proofread.

न्यायकोशः ।
 
८९५
 
शास्त्रोक्तस्त्रिभुजक्षेत्रादि: भुजकोट्योः संयुज्यमानो रेखाविशेष इत्याहुः
( लीला० ) । ६ मौहूर्तिकास्तु श्रवणनक्षत्रम् इत्याहुः । ७ संगीत-
शास्त्रज्ञा गायकास्तु षड्डुरागाद्यारम्भकावयवशब्द विशेषः श्रुतिः इत्याहुः ।
तत्रोक्तम् प्रथमश्रवणाच्छब्दः श्रूयते इस्वमात्रकः । सा श्रुतिः संपरिज्ञेया
स्वरावयवलक्षणा ॥ ( मलिना० ) इति । संगीतदामोदरे श्रुतिसंख्या-
नियमच दर्शितो यथा चतुश्चतुश्चतुश्चैव षड्डुमध्यमपञ्चमाः । द्वे द्वे
निषादगान्धारौ त्रिस्चिषधैवतौ ॥ इति । श्रुतिभेदास्तु ( २२) नान्दी
चालनिका रसा च सुमुखी चित्रा विचित्रा घना मातङ्गी सरसाऽमृता
मधुकरी मैत्री शिवा माधवी । बाला शार्ङ्गरवी कला कलरवा माला
विशाला जया मात्रेति श्रुतयः पुराणक विभिर्द्वाविंशतिः कीर्तिताः ॥
इति । संगीतरत्नाकरे तु तीव्रा कुमुद्वती मन्दा छन्दोबत्यस्तु षडुगाः ।
दयावती रञ्जनी च रतिका ऋपमे स्थिता ॥ रौद्री क्रोधा च गान्धारे
वज्रिका च प्रसारिणी । प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥
क्षितिरक्ता च सांदी पिन्यालापी चैव पञ्चमे । मदन्ती रोहिणी रम्येत्येता
धैवतसंश्रयाः ॥ उप्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती इति ।
श्रेणि: नानाजातीना मेक जातीनामप्येक जातीयकर्मोपजीविनां संघातः
( मिताक्षरा अ० २ श्लो० ३० ) ।
 

 
-
 
श्रोत्रम् - ( इन्द्रियम्) [ क ] शब्दोपलब्धिसाधन मिन्द्रियम् ( त० मा०
पृ० २६ ) ( न्या० म० पृ० १४ ) । तच विशिष्टादृष्टोपगृहीतकर्ण-
शष्कुल्यवच्छिन्नो नभोदेश: (वै० उ० ८/२/६ ) ( त० मा० प्र०
पृ० २६ ) ( त० सं० ) । अत्रावच्छिन्नत्वं च संयोगविशेष : (प० मा० ) ।
अत्रेदं बोध्यम् । श्रोत्रं शब्दवत् शब्दग्राहकत्वात् । यदिन्द्रियं रूपादिषु
पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणवत् । यथा गन्धप्राहकं घ्राणं
गन्धवत् इति व्याप्तिरत्र द्रष्टव्या (प्र० प्र०) (त० भा० प्रमे० पृ०२६) ।
अथ वा श्रोत्रस्य शब्दवत्त्वं च बहिरिन्द्रियाणां ब्राह्मजातीयविशेषगुणवत्वम्
इति नियमात्सिद्ध्यति (वै० उ० ८।२१६) । शब्दच नभोवृत्तिरेव । न च
वायोरेव कारणगुणपूर्वकशब्दवस्वमङ्गीकार्यम् इति वाच्यम् । शब्दस्या-