This page has not been fully proofread.

न्यायकोशः ।
 
उपाधि विशेषः । तत्रोक्तम् देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राघिदेवताम् ।
सिद्धं सिद्धाधिकारांश्च श्रीपूर्व समुदीरयेत् ॥ इति । २२ राग विशेषः
इति गायका आहुः । अत्रोच्यते श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्ते-
पराह्णे गेयः । तस्य पञ्च रागिण्यः मानश्री: भारवी धनश्री: वसन्त-
रागिणी आशाचरी चेति ( संगीतदा० ) ( वाच० ) । रागशब्द-
व्याख्याने याः संगृहीतास्तदन्या एता रागिण्यः इति विज्ञायते ।
 

 
श्रुतम् --ज्ञानावरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानम् ( सर्व० सं०
पृ० ६३ आई० ) ।
 
-
 
शेषि
 
श्रुतिः - १ श्रोत्रशब्दवदस्यार्थोनुसंधेयः । २ श्रोत्रेन्द्रियजन्यं ज्ञानम् ।
३ मीमांसकास्तु निरपेक्षो रवः श्रुतिः । सा च त्रिविधा विधात्री अभि
धात्री विनियोकी चेति । तत्र विधात्री लिङाद्यात्मिका । अभिधात्री
श्रीह्यादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव संबन्ध: प्रतीयते सा
विनियोकी इत्याहुः । स च संबन्धः विनियोज्य विनियोजकभावः शेष-
सच
संबन्धो वा ( लौ० मा० टी० १० १७) । विनियोकी
श्रुतिरपि पुनः त्रिविधा विभक्तिरूपा एकाभिधानरूपा एकपदरूपा चेति ।
तत्र विभक्तिश्रुत्या अङ्गत्वं ज्ञाप्यते । यथा श्रीहिभिर्यजेत इति तृतीया-
श्रुत्या त्रीहीणां यागाङ्गत्वं ज्ञाप्यते । समानाभिधाना यथा पशुना यजेत
इति । अत्र एकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वं ज्ञाप्यते ।
यजेत इत्याख्याताभिहितसंख्याया आर्थीभावनाङ्गत्वं समानाभिधान-
श्रुतेः । एकपदश्रुत्या च यागाङ्गत्वं ज्ञाप्यते (लौ ० भा० पृ०
१६–१८ ) इति । अत्रेदं बोध्यम् । श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै
स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ ( मनु० अ०
२ श्लो० १० ) इति । वेदस्तु विधिमन्त्रनामधेयनिषेधार्थवादभेदात्पञ्च-
विधः । शिष्टं तु वेदशब्दव्याख्याने दृश्यम् । ४ क्रमपरवचनं श्रुतिः ।
तच्च द्विविधम् केवलक्रमपरं क्रमविशिष्टपदार्थपरं चेति । तत्र वेदं कृत्वा
वेदिं करोतीति केवलक्रमपरम् । वषट्कर्तुः प्रथमभक्ष इति तु क्रम-
विशिष्टपदार्थपरम् ( मी० न्या० पृ० ३७) । ५ गणकास्तु अङ्क-