This page has not been fully proofread.

न्यायकोश ।
 
-
 
लो०
१० २१ ) इति गीतायामुक्तम् । श्रद्धमेदाव विश्वामित्रायुक्ताः
नित्यादयोवगन्तव्याः । यथा नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं
सपिण्डनम् ( एकोद्दिष्टम् ) । पार्वणं चेति विज्ञेयं गोष्ठसं सुवर्थ-
मष्टमम् । कर्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् । यात्राखेकादशं
(घृत ) प्रोक्तं पुष्ट्यर्थ द्वादशं ( औपचारिकम् ) स्मृतम् ॥ इति ।
बृहस्पतिना तु नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च । पार्वणं
चेति मनुना श्राद्धं पञ्चविधं स्मृतम् ॥ इति उक्तम् । एवं कूर्मपुराणेपि ।
मत्स्यपुराणे च नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते इति ।
अत्र द्वादश विधानां पञ्चविधानां च श्राद्धानां त्रिष्वेवान्तर्भावः इत्यभिप्रायः ।
श्राद्धदेशा यथा – शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । दक्षि-
णाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ अवकाशेषु चोक्षेषु नदीतीरेषु चैव
हि । विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ (मनु० ३।२०६ - २०७)
इति । चोक्षाः स्वभावशुचयोरण्यादिप्रदेशाः । श्राद्धनिन्दित देशा नाह
विष्णुः । न म्लेच्छविषये श्राद्धं कुर्याद्गच्छेच तत्र न । चातुर्वर्ण्यव्यव-
स्थानं यस्मिन्देशे न विद्यते ॥ तं म्लेच्छदेशं जानीयादार्यावर्तमतः परम्
इति । वायुपुराणे च त्रिशङ्कोर्वर्जयेदेशं सर्वे द्वादशयोजनम् । उत्तरेण
महानद्या दक्षिणेन तु कीकटात् ॥ देशस्त्रैशङ्कको नाम श्राद्धकर्मणि
गर्हितः । पारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च ॥ प्रनष्टाश्रमधर्माश्च
देशा वर्ज्याः प्रयत्नतः इत्यादि । एवं ब्रह्मपुराणेपि विशेषो ज्ञेयः ।
पारस्करा देशविशेषाः । कीकटो मगधः । सिन्धुर्नदीविशेष: ( वाच ० ) ।
श्रावणम् – १ श्रोत्रेन्द्रियजन्यं प्रत्यक्षम् । यथा शब्दस्य प्रत्यक्षम् ।
२ मासविशेषः । ३ बार्हस्पत्यो वर्षविशेषः । ४ वृक्षविशेषः ।
श्रीः- १ लक्ष्मीः । २ लवङ्गम् । ३ शोभा । ४ वाणी । ५ बेषरचना ।
६ सरलवृक्षः । ७ धर्मार्थकामाः । ८ संपत्तिः । ९ प्रकारः ।
१० उपकरणम् । ११ बुद्धिः । १२ विभूतिः । १३ अधिकारः ।
१४ प्रभा । १५ कीर्तिः । १६ वृद्धिः । १७ सिद्धिः । १८ कमलम् ।
१९ बिल्ववृक्षः । २० औषधि विशेषः । २१ वेवादीनां जानेवारणाय