This page has not been fully proofread.

न्यायकोला ।
 
यथोक्तम् / शुलशुस्लोः संस्काररूपस्वेनैक पुरुषस्यैकदोमयस्थितिर्घटते ।
शुद्धेर्भावरूपत्वे अशुद्धेस्तदभावरूपत्वे नैतत् घटते । विरोधात् । अत
एष शङ्खः ततः श्राद्धमशुद्धौ तु कुर्यादेकादशे तथा । कर्तुस्वात्कालिकी
शुद्धिरशुद्धः पुनरेव सः ॥ इति । अशुद्धौ चतुर्थाहादौ इमर्थः ।
तात्कालिकी श्राद्धविधानाक्षेपात् तन्मात्र निष्ठा शुद्धिः कल्पते इत्यर्थः ।
कर्मान्तरे त्वयुद्ध एव सः । एवम् शुद्धेर्भावरूपत्वे अशौचस्य तदभाव-
रूपत्वे विरोधः । तथात्वे अशौचसंकरोपि न स्यात् । एकस्मियुद्ध्य
भावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषीयशुद्धिरूपप्रतिग्रो-
ग्यन्तराभावादनुपपत्तेः । तस्माच्छुद्ध्यशुद्ध्योर्भावरूपत्वम् ( श्रा० वि० )
( शुद्धितत्व० ) ( वाच० ) । अत्राधिकं तु पद्मपुराणे ( उत्त० ख०
अ० १९ ) दृश्यम् । ३ दुर्गा देवी इति शाक्ता आडुः ( देवीपु० ) ।
४ विशुद्धिशब्दवदस्यार्थोनुसंधेयः ।
 
शून्यम् --१ अत्यन्ताभाषवत् । यथा ज्ञानशून्यः पुरुषः इत्यादौ ।
२ निर्जनस्थानम् । ३ आकाश: ( शब्दच० ) । ४ बिन्दुमात्रम्
( हेमच ० ) । ५ असंपूर्णम् । ६ ऊनम् । ७ तुच्छं च (त्रि॰] अमरः ) ।
शृङ्गारः - १ रसविशेषः । स च स्त्रीपुंसयोरन्योन्यसंयोगं प्रतीच्छाविशेषः ।
 
अत्र व्युत्पत्तिः शृङ्गमृच्छति इति शृङ्गारः । अत्रार्थे शृङ्गं हि मन्मथो-
द्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥
( सा० ८० परि० ३ हो० १८३ ) इति । अयं शृङ्गारो द्विविधः
विप्रलम्भः संभोगश्चेति ( सा० ८० परि० ३ लो० १८६ ) । अत्रो-
क्तम् पुंसः स्त्रियां स्त्रियः पुंसि संयोगं प्रति या स्पृहा । सा शृङ्गार
इति ख्याता रतिक्रीडादिकारणम् ॥ इति । २ भूषणम् । ३ लवङ्गम् ।
४ सिन्दूरम् ( वाच० )।
 
शृङ्गारणम् – रूपयौवनसंपन्नां कामिनीमवलोक्यात्मानं कामुकमिव यैर्वि-
वासैः प्रदर्शयति तच्छृङ्गारणम् ( सर्व० सं० पृ० १७० नकु० ) ।
शेषः – १ अवशेषः । स च क्वचित् कार्यम् व्यतिरेको वा । यथा पूर्व-
वच्छेषवत्सामान्यतो दृष्टं च ( गौ० १११५) इत्यादौ शेषशब्दार्थः ।