This page has not been fully proofread.

न्यायक्रोशः ।
 
दण्डोत्तरेण सुक्रमार्तषं च भवति इति सिद्धान्तः (बाच ० ) 1 अथ
शुक्रस्य स्थानमाह । यथा पयसि सर्पिस्तु गूढवेक्षौ रसो यथा । एवं हि
सकले काये शुक्रं तिष्ठति देहिनाम् ॥ इति । कण्डराणां प्ररोहः स्त्
स्थानं तद्वीर्यसूत्रयोः । स एव गर्भस्याधानं कुर्याद्गर्भाशये बियाः ॥
वृषणौ भवतः सारात् कफासृभ्यां च मेदसाम् । वीर्यवाहिसिराश्रारौ
तौ मतौ पौरुषावहौ ॥ ( भावप्र० ) । अथ शुक्रस्य क्षरणमार्गमाहू /
यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः । मूत्रस्रोतःपथे शुक्रं पुरुषस्य
प्रवर्तते ॥ ( भावप्र० ) ( वृद्धवाग्भट० ) इति । २ दैत्यगुरुः । अस्य
शुक्र इति नाम्नि कारणमाह नन्दिनापहृते शुक्रे गिलिते च विषादिना
इत्युपक्रम्य तेन शब्देन महता शुक्रः शंभूदरे स्थितः इत्यभिधाय
शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः । चस्कन्द च स नामापि व्रतो
देवेन भाषितः ॥ ( काशीखण्ड ० ) इव्यायुक्तम् । अयं ग्रहविशेषः ।
३ अग्निः । ४ ज्येष्ठमासः । ५ विष्कम्भादिषु (२७) योगेषु चतु-
विंशो योगविशेषः ।
 
शुक्लपक्षः - चन्द्रकलावृद्ध्यधिकरणकाल: ( पु० चि० पृ० ३१) ।
 
-
 
-
 
शुचिः - १ शुक्लवर्णः । २ स्नानादिजन्यपुण्यविशेषवान् । अत्र शुचि-
स्तत्कालजीवी कर्म कुर्यात् इत्यनया श्रुत्या शौचस्य कर्माङ्गत्वमुक्तम् ।
३ शौचापरपर्यायशुद्धिमान् । अत्रोच्यते । रूपगन्धरसस्पर्शे: शास्त्रोक्तै-
र्युक्तमुत्तमम् । प्रोक्षिताभ्युक्षितं द्रव्यं शुच्यन्यदशुचि स्मृतम् ॥ खतः
शुच्यपि वाग्दुष्टं भावदुष्टमथापि वा । अशुचि स्यात् ( त ० ०
पृ० २३२) इति । अत्राधिकं च शुद्धिशब्दव्यारूपाने दृश्यम् ।
४ सूर्यः । ५ अग्निः । ६ अर्कवृक्षः । ७ आषाढमासः ।
 
-
 
शुद्धत्वम् - १ तदितरधर्मानाक्रान्तत्वम् । यथा शुद्धपर्वतत्वावच्छिनो-
द्देश्यतानिरूपितशुद्धसंयोगसंबन्धावच्छिन्नशुद्धवह्नित्वावच्छिन्नविधेयताका-
नुमितिं प्रति ( ग० २ संश० पक्ष० ) इत्यादौ पर्वतत्वादेः शुद्धत्वम् ।
अयमाशयः । पर्वतो वह्निमान् घूमात् इत्यादौ सामानाधिकरण्यसंबन्धेन
सौन्दर्यविशिष्टं पर्वतत्वमपेक्ष्य केवलपर्वतत्वस्य शुद्धस्वम् । सौन्दर्य-