This page has not been fully proofread.

न्यायकोशः ।
 
८८१
 
वेदनिषिद्धाकर्ता स इत्याहु: (चि० मङ्ग० १११०६-१०८) । यथा
शुकोद्दालकादिः शिष्टः । अत्राभिधीयते । न पाणिपादचपलो न नेत्र-
चपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥ ( भार०
आश्व० ) इति । धर्मो नातिगतो यैस्तु वेदः सपरिबृंहितः । ते
शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ ( कूर्म० उप० १
अ० ४) इति । विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रकीर्यते । मन्वन्तरेषु ये
शिष्टा इह तिष्ठन्ति धार्मिका: ॥ मनुः सप्तर्षयश्चैव लोकसंतानकारणात् ।
तिष्ठन्ती च धर्मार्थ तान्शिष्टान् परिचक्षते ॥ तैः शिष्टैः स्थापितो
धर्मः स्थाप्यते वै युगे युगे ॥ ( मत्स्यपु० अ० १२० ) इति । [ङ ]
कर्मज्ञाश्च वेदोक्ततत्वज्ञानेन वेदविहितकर्मकारी ( नील० पृ० २)
( सि० च० ) । यथा जनकश्वेतकेत्वादिः शिष्ट इत्याहुः । २ कृत-
शासनः । ३ अवशिष्ट पदार्थः ।
 
शिष्टाचारः - सद्व्यवहारः । यथा मङ्गलं वेदबोधितकर्तव्यताकम् अलौ-
किका विगीतशिष्टाचारविषयत्वात् दर्शादिवत् ( त० दी० १ ) इत्यादौ
शिष्टाचारशब्दस्यार्थः । अत्राहुः । शिष्टाचारत्वं च शिष्टेन परलोकानु-
कूलतया क्रियमाणत्वम् । प्रतिबन्धकदुरितवारणमुद्दिश्य क्रियमाणत्वं
वा । अश्वमेधकारीर्यादौ व्याप्तिः सुप्रसिद्धा इति । अथ वा यत्कार्ये प्रति
यस्य कारणत्वमन्वयव्यतिरेकोपजीवनेन न गृह्यते तत्कार्यमुद्दिश्य शिष्टेन
तस्य क्रियमाणत्वम् ( न्या० सि० दी० पृ० २ ) इति । अत्रेदं बोभ्यम् ।
आचारश्चैव साधूनाम् ( २१६) इति मनुना आचारस्य धर्मे प्रामाण्यमु-
क्तम् । स च वेदाविरुद्ध एव प्रमाणम् । श्रुतिस्मृत्योर्मिन्नविषयत्वे सदाचारेण
तत्र धर्मो निर्णेयः । श्रुतिविरोधे स्मृतेरप्रामाण्यवत् स्मृतिविरोधे सदा-
चारस्य न धर्मनिर्णायकत्वम् । तेन दाक्षिणात्यानां मातुलकन्यापरिणयस्य
शिष्टैराचर्यमाणत्वेपि न प्रामाण्यम् । तदेतत् विरोधे त्वनपेक्षं स्यात्
असति अनुमानम् ( जैमिनि० अ० १ पा० ३ सू० ३) इत्यनेन
निर्णीतम् । वसिष्ठेनापि तदभावे शिष्टाचार प्रमाणम् इत्युक्तम् । ततश्व
शिष्टाचारेण मूलस्मृतिरनुमीयते । यथा होलिकाद्याचारात् । ततः स्त्या
 
१११ म्या० को●