This page has not been fully proofread.

न्यायकोशः ।
 
शिष्या अपि मङ्गलं कुर्युः इति शिष्य शिक्षायै निबन्धं कुर्वन् ( दि० १
पृ० १) इत्यादौ शिक्षाशब्दस्यार्थः । [ख] प्रवृत्तिप्रयोजकेष्टसाधन-
ताज्ञानम् । यथा शिष्य शिक्षार्थ मङ्गलं निबध्नाति इत्यादौ शिक्षाशब्द-
स्यार्थः । २ [ क ] स्वस्य विद्या प्राप्त्यनुकूलव्यापारः ( विद्योपादानम् ) ।
यथा अशिक्षतास्त्रं पितुरेव मत्रवत् ( रघु० ३ । ३१ ) इत्यादौ । [ ख ]
अध्यापनम् । यथा शिक्षक इत्यादौ । ३ वैदिकास्तु वर्णस्वरायुच्चारण
प्रकारो यत्रोपदिश्यते सा शिक्षा ( वेदाङ्गम् ) । छान्दसत्वादिकारस्य
दीर्घोपि भवति । यथा शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।
साम संतानः । इत्युक्तः शीक्षाध्यायः ( तैत्ति० उप० ) इति । अस्याः
शिक्षायाश्च पाणिनिशिक्षानारदशिक्षाव्यास शिक्षादयो ग्रन्थाः सन्ति ।
 
८८०
 
-
 
शिथिल: - (गुणः ) अदृढः संयोगविशेषः । स च तूलकादौ परिमाणं
जनयति ( भा०प० गु० हो० ११३ ) । अत्र शिष्टं तु प्रचय-
शब्दव्याख्याने दृश्यम् ।
 
शिरा - स्थूलनाडी ( संगीतरत्नाकरे ) ।
शिवः – शिवशन्देन शिवत्वयोगिनां
 
शिवत्वयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानां
 
-
 
सवाचकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदार्थे
संग्रह: ( सर्व० सं० पृ० १८० शै० ) । शिवत्वं च पाशजालापोहने
नित्यनिरतिशयदृक्कियारूपचैतन्यात्मकत्यम् (सर्व ० सं० पृ० १८२ शै० ) ।
शिष्टः – १ [ क ] फलसाधनत्वांशे भ्रान्तिरहित: ( दि० १ पृ० ५ ) ।
अत्र शिष्टत्वं च क्षीणदोषपुरुषत्वम् । यथा मन्वादीनां शिष्टत्वम् इति
प्राञ्च आहुः ( न्या० सि० दी० पृ० २) । [ ख ] इष्टसाधन-
त्वाशे अभ्रान्तः ( मू० म० १ ) । यथा मन्वादिः शिष्ट: ( म०
वा० १ ) । [ग] धर्मज्ञास्तु स्वीकृतवेदप्रमाणभावः । सर्वे वेदाः
स्वस्वतात्पर्यविषयार्थे प्रमाणम् इत्याकारकानाहार्यनिश्चयवान् इत्यर्थः ।
अत्र बालक पतितान्त्यजाद्यतिरिक्तः इति विशेषणमस्ति ( मू० म० १
पृ० १०६ - १०८) । [घ ] वेदप्रामाण्याभ्युपगन्तृत्वे सति यो यदा