This page has not been fully proofread.

८६८
 
यथा वा नित्यः शब्दो नित्यः शब्दः इति ( वारस्या ● ५/२/१४ ) ।
अन्ये तु शब्दपुनरुक्तं द्विविधम् तस्यैव शब्दस्य पुनरभिधानम् तस्यैष
शब्दस्य पर्यायेणाभिधानं च इत्याहुः ( गौ० वृ० ५/२/१५ ) ।
शब्दा ध्याहारः – (अध्याहार: ) आकाशब्दानुसंधानम् ( मील० ४
पृ० ३१ ) । यथा पिधेहि इत्युक्ते द्वारम् इति देतीयान्तपदाध्याहारः ।
अत्राप्यर्थाध्याहार एव न तु पदाध्याहारः कर्तव्यः इति प्राभाकरा आहुः ।
नैयायिकास्तन्न सहन्ते । घटमानय इति वाक्यादिव घटः कर्मत्वम् आनय-
नम् कृतिः इति वाक्यादपि घटनिष्ठकर्मतानिरूपकानयनानुकूलकृतिमान्
इति विशिष्टार्थ विषय कशाब्दबोधोत्पत्त्यापत्तिवारणाय वृत्त्या पदविशेषज-
न्याया एव पदार्थोपस्थितेः शाब्दबोधं प्रति हेतुत्वस्य कल्पनीयतया शब्दा-
ध्याहार एवावश्यकः नार्थाध्याहारः ( त० दी० ४ पृ० ३१ ) इति ।
शब्दानुशासनम् – व्याकरणम् । अनेन हि वैदिकाः शब्दाः शं नो देवीर-
मिष्टय इत्यादयः तदुपकारिणो लौकिकाः शब्दा गौरश्वः पुरुषो इस्ती
शकुनि रित्यादयश्चानुशिष्यन्ते व्युत्पाद्य संस्क्रियन्ते प्रकृतिप्रत्ययविभाग-
वत्तया बोध्यन्ते (सर्व० सं० पृ० २८८-२८९ पाणि०) ।
 
-
 

 
न्यायकोशः ।
 
1
 
शब्दार्थः— अर्थशब्दव्याख्यानावसरे अस्य प्रपञ्चः संपादितः ( चि० )
( ग० शक्ति० पृ० ३ ) ।
 
शब्दोपजीवि – ( प्रमाणम् ) शब्दसहकृतेन येन प्रमितिर्जन्यते तत् ( कु०
५ ) । यथा स्मृतिपुराणादि । तत्तु वेदोपजीवि प्रमाणं भवति इति बोध्यम् ।
शम्या – १ मुसलाकारकाष्ठम् ( जै० न्या० अ० ३पा० १ अधि० ६) ।
२ रूक्षा इत्यर्थोपि ( अ० ४ पा० १ अधि० १२) ।
 
.
 
शरीरम् -[ क ] चेष्टेन्द्रियार्थाश्रयः शरीरम् ( गौ० ११११११ ) ( त०
भा० प्रमेय ० १० २५ ) । अत्र व्युत्पत्तिः शीर्यते इति ( शूईरन् ) ।
प्रतिक्षणं क्षीयमाणं देहं शरीरम् । शरीरत्वं तु न जातिः । पृथिवीत्वा-
दिना संकरात् ( वै० वि० ४।२।१ ) ( मु० १ परि० २) ।
 
शरीरत्वं च प्रयत्नवदात्मसंयोगासमवायिकारणबत्क्रियावदन्त्यावयवित्वम्
 
-