This page has not been fully proofread.

न्यायकोशः ।
 
व इति ( ल० म० ) । तन्न सहन्ते वैशेषिकाः । एकद्रव्यत्वान्न द्रव्यम्
(बै० २ २ २३ ) इति । तदर्थस्तु शब्दो नद्रव्यम् । एकद्रव्यत्वादेकमा-
त्राश्रितत्वात् । न ह्येकमात्राश्रितं किमपि द्रव्यं प्रसिद्धम् इति ( वै० वि०
२।२।२३ ) । शब्दो नित्यः इति प्राभाकरा भट्टाचाडुः । एतन्मते शब्दस्य
नित्यत्वे प्रमाणमनुमानम् । तच्च शब्दो नित्यो व्योममात्रगुणत्वायोमपरि-
माणवत् इति । अथ वा शब्दो निसः । अद्रव्यद्रव्यत्वात् । प्रत्यभिज्ञानाञ्च
इति च ( न्या० म० ४ पृ० ३१ ) (त० प्र० ४ पृ० १२४ ) ( न्या०
ली० गु० १० ४९ ) । अथ वा शब्दो नित्यः निःस्पर्शद्रव्यत्वादात्मव-
दिति । अत्रायमाशयः । सोयं गकारः इति प्रत्यभिज्ञाबलात् शब्दस्य नित्य-
त्वम् । अस्यां प्रत्यभिज्ञायाम् एतत्कालीनगकारे पूर्वकालीनगकाराभेदो
भासते । अतो नित्य इति भावः ( त० प्र० ख० ४ पृ० १२४ ) ।
गकार उत्पन्नः विनष्टश्व इति प्रत्ययस्तु शब्दव्यञ्जकवायूत्पत्तिविषयक
एव इति ( न्या० म० ४ पृ० ३१ ) (वै० २ । २ । ३४ – ३५ ) ।
अत्र शब्दव्यञ्जकवायुरेवोत्पद्यते न तु शब्द उत्पद्यते इति भावः ( त०
प्र० ख० ४ पृ० १२४ ) । प्रयत्नेन शब्दमुच्चारयतः पुंसो वायुर्नामे-
रुत्थितः उरसि विस्तीर्णः कण्ठे विवर्तितो मूर्धानमाहत्य परावृत्तो
विचरन्नानाविधाञ्छब्दानभिव्यनक्ति इति मीमांसकसिद्धान्तः । नानावि-
धाञ्छब्दान् निष्पादयति इति तार्किकपाठः ( म० प्र० ४ पृ० ६४ ) ।
नैयायिकास्तु शब्दः अनित्यः इत्याहुः (३० २१२१२८ ) । अयमा-
शयः । सोयं गकारः इति प्रत्यभिज्ञायां पूर्वकालीनगकारसादृश्यमेवैतद्ग-
कारे भासते। यदि प्राभाकरमतानुरोध्यभेदो भासेत तदा सोयं घटः
इति प्रत्यभिज्ञायामप्यभेदस्यैव तुल्यन्यायेन भासनस्यावश्यकतया घट-
स्यापि निव्यत्वापत्तिः । अतः शब्दस्यानित्यत्वमेव । शब्दस्या नित्यत्वे
प्रमाणमनुमानम् । तच्च शब्दः अनित्यः सामान्यवत्त्वे सति बहिरिन्द्रिय-
जन्यलौकि कप्रत्यक्षविषयस्वाल किक प्रत्यक्ष विशेष्यत्वाद्वा
इति
 
-
 
( गौ० वृ० २।२।१३ ) । तथा च सूत्रम् आदिमत्त्वादैन्द्रियकत्वात्कृत-
कवदुपचाराञ्च ( गौ० २।२।१३ ) इति । शब्दोत्पत्तिविर्द्विधा केषां-
१०९ न्या. को.