This page has not been fully proofread.

न्यायकोशः ।
 
प्रसारणादिपूर्वकं निर्देशेन शक्तिप्रो भवति । यथा बाल तवेयं माता
सवायं पिता अयं ते भ्राता कन्दलीफलमभ्यवहरति इति निर्देशेन
बालस्य मात्रादौ शक्तिग्रह: इत्याहुः ( प्र० च० परि० १ पृ० ३८ ) ।
शिष्टं च समयशब्दव्याख्यानावसरे संपादनीयमित्यत्रैव विरम्यते ।
 
८६०.
 
शक्य त्वम् - १ विषयतासंबन्वेन
पृ० १९) । यथा गवादेरर्थस्य
इति काव्यज्ञा आहुः ।
 
शक्त्याश्रयत्वम् ( न्या० बो० ४
गोपदशक्यत्वम् । २ समर्थनीयत्वम्
 
शक्यप्रातिः - पदवाक्य प्रमाणानां ज्ञानजननप्रयोजकत्वम् । इयं शक्य-
प्राप्तिश्च अतिप्राचीननैयायिकानां मते दशानां न्यायावयवानामन्तर्गता
( वात्स्या० १।१।३२ ) ( गौ० ० १ । १ । ३२ ) ( म० प्र० २
पृ० ३३) ।
 
शतकृष्णलम्–सुवर्णशकलशतम् ( जै० सू० वृ० अ० ८ पा० २
सू० २५ ) ।
 
शत् ( प्रत्ययः ) प्रकृतधात्वर्थकर्ता ( तर्का ०
पचन् इत्यादौ शतृप्रत्ययार्थः ।
 
४ पृ० १२ ) । यथा
 
शपथः -[ क ] स्वाभिप्रायबोधानुकूलशपथकरणम् । यथा गोपी कृष्णाय
शपते इत्यादौ शपेरर्थः । अत्र कृष्णसंप्रदानकबोधानुकूलं शपथकरणम्
इति बोध: ( ल० म० ) । [ ख ] सत्यताकरणाय दिव्य विशेषकरणम् ।
यथा एतद्यदि मिथ्या स्यात्तदा म एतदनिष्टं स्यात् इत्यादि ।
 
w
 
शब्द: - (गुणः ) [ क ] श्रोत्रग्रहणो योर्थः स शब्दः । शब्दलक्षणं च
श्रोत्रमालगुणविभाजकधर्मबस्वम् ( वाक्य ० ४ ) । अथ वा श्रवणे-
न्द्रियजन्यलौकिक प्रत्यक्ष विषयवृत्तिगुणत्वव्याप्यजातिमस्वम् । तादृशी
जातिश्च शब्दत्वरूपा । गुणत्वव्याप्यजातिघटितलक्षणकरणेन अश्रुत-
शब्दे नाव्याप्तिः । न वा सत्त्वगुणत्वादिकमादाय गुणान्तरेष्वतिव्याप्तिश्च
( वै० वि० २।२।२१) । शब्दस्त्वाकाशमात्रवृत्तिः बाह्मैकेन्द्रियप्रायः
द्विक्षणाबस्थायी तृतीयक्षणे नश्यति च । अत एवानित्यः इति नैयायि