This page has not been fully proofread.

व्यस्यकोशः ।
 
कौशचक्रादयः कचित् । तिर्यग्वृत्तिश्व दण्ड: स्यात् भोगोन्यावृत्तिरेव
च ॥ मण्डलं सर्वतो वृत्तिः पृथग्वृत्तिरसंहतः ( शब्दर० ) इति । तद्भे-
दादिकं तु शुक्रनीतिसारादौ ज्ञेयम् ।
 
-
 
व्रतम् - १ भक्षणविशेषनियमः । पुण्यसाधनीभूत उपवासादिनियमविशेषः ।
तथा हि । व्रतं च सम्यक्संकल्पजनितानुष्ठेयक्रियाविशेषरूपम् । तत्र
प्रवृत्तिनिवृत्युभयरूपम् । तत्र द्रव्यविशेषभोजनपूजादिकं प्रवृत्तिरूपम् ।
उपवासादिकं च निवृत्तिरूपम् । तच्च निवृत्तिरूपम् नित्यम् नैमित्तिकम्
काम्यं चेति त्रिविधम् । तत्र नित्यमेकादश्यादि व्रतम् । नैमित्तिकं चान्द्रा-
यणादि व्रतम् । काम्यं तत्तत्तिथ्युपवासादिरूपम् । अत्रोक्तं भविष्यपुराणे
सम्यक्संसाधनं कर्म कर्तव्यमधिकारिणा । निष्कामेन महावीर काम्यं
कामान्वितेन च ॥ इति । अत्र विविधपुराणोका व्रतमेदास्तु हेमाद्रौ
व्रतखण्डे व्रतार्कादौ च दृश्याः । २ मानसव्यापारो व्रतशब्दार्थ: ( जै०
सू० वृ० अ० ६ पा० २ सू० २२ ) । ३ चर्या । भस्मस्नान शय्यो-
पहारजपप्रदक्षिणानि व्रतम् (सर्व० सं० १० १६९ नकु० )।
 
श.
 
शक्तम् – शक्तिमत् । तथ निरूपकतासंबन्धेन शक्तिमत् । यथा घटपटा-
दिपदं कम्बुग्रीवादिमदर्थविशेषे शक्तम् ( न्या० बो० ४ पृ० १९) ।
शक्तिश्चात्र वक्ष्यमाणा पदशक्तिर्ब्राया । समर्थम् इति काव्यज्ञा आहुः ।
 
-
 
शक्ति: - १[ क ] कारणनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः । स च धर्मः
प्रतिबन्धकाभावादिरूपकारणत्वात्मकः (त० दी० ४५०४६ ) । यथा वह्नौ
दाहानुकूला शक्तिः । अयं भावः । प्रतिबन्धकाभावस्य कार्यमात्रं प्रति
कारणत्वेन दाहं प्रति तदुत्तेजकाभाव विशिष्टमणिः प्रतिबन्धकः तदभावः
कारणम् इति कार्यकारणभावोवश्यं स्वीकार्यः । तथा च तादृशकारण-
स्वरूपैष शक्तिः इति ( चि० २ परिशिष्ट० पृ० ३४ ) ( नील०
पृ० ४६ ) । [ ख ] कारणत्वम् । तच्च स्वस्वव्याप्येतरसकलसंपत्तौ
कार्याभावव्यापकाभावप्रतियोगित्वम् ( चि० २ ) । [ग] मीमांसक-
.