This page has not been fully proofread.

न्यायकोचः ।
 
८४३
 
साभ्यसंबन्धोवच्छियते स एव तत्र साधने विशेषणमुपाषिः इति वदन्ति ।
अत एव च साधनाध्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापकत्वं
लक्षणं ध्रुवम् ( चि० २ १० ८ ) । अत्रेदं बोध्यम् । उपपत्तिः
युक्तिः । लिङ्गम् व्याप्यम् व्याप्तम् इति पर्याय: (प्र० प० पृ० ११
टी० पृ० २९ ) ( प्र० च० पृ० १९ ) इति । [ग] यत्समाना-
धिकरणान्योन्या भावप्रतियोगिता येनावच्छिद्यते तत् तस्य व्याप्यम्
 
( न्या० सिं० दी० पृ० ५६) । यथा अयोगोलकाद्यन्तर्भावेन वहि-
समानाधिकरणान्योन्याभावप्रतियोगिता घूमेनावच्छिद्यत इति घूमो वढे-
र्याप्यः । [ घ ] व्यभिचारित्वाभावः । यथा सोपाधिको व्याप्यत्वासिद्धः
इत्यादौ व्याप्यत्वशब्दस्यार्थ: ( न्या० बी० ) । २ [क] न्यूनवृत्ति-
त्वम् । यथा द्रव्यत्वव्याप्या जातिः इत्यादौ व्याप्यत्वशब्दस्यार्थः ।
[ख] अल्पदेशवृत्तित्वम् । यथा द्रव्यत्वस्य सत्तापेक्षया व्याप्यत्वम्
(अपरत्वम्) (मु० १ पृ० ३७ ) ।
 
व्याप्यत्वासिद्धः-( हेत्वाभासः ) [ क ] यत्र व्याप्तिर्नावगम्यते सः
( त० मा० पृ० ४७ ) । स चासिद्धप्रमेदः इति बोध्यम् । लक्षणं तु
वक्ष्यमाणा व्याप्यत्वासिद्धिरेव । व्याप्तेरग्रहो द्विधा संभवति । तदुच्यते ।
सत्या एव कचिद्व्यातेरमहात्कुत्रचित्पुनः । व्याप्तेरभावादित्यस्य द्वैविध्यं
तद्विदो विदुः ॥ (त० व० २/३/४४) इति । [ख] साध्य-
व्याप्यतावच्छेदकरहितो हेतुः । यथा पर्वतो वह्निमान् काञ्चनमयधू-
मादित्यादौ हेतुर्व्याप्यत्वासिद्धः ( प्र० प्र० ) ( त० कौ० २१०
१५ ) । अत्र च व्याप्यतावच्छेदकत्वेनामिमतं काञ्चनमयत्वम् तद्भूमे
मास्ति इति घूमो हेतुर्व्याप्यत्वासिद्धः । एतज्ज्ञानं च परामर्शप्रतिबन्ध-
कम् । धूमे काञ्चनमयत्वं नास्ति इति ज्ञाने सति वहिव्याप्यकाञ्चनमय-
धूमवान् पर्वतः इति परामर्शासंभवात् । एतस्य परामर्शस्य धूमे काच-
नमयत्वसंबन्धावगाहित्वात् ( त० कौ० २ पृ० १५ ) इति । तथा च
अनुमिति प्रतिबन्धकताघटितं हेत्वाभाससामान्यलक्षणमसिद्धहेतौ संपद्यते
इति भावः । अत्र प्रसङ्गत इदं विज्ञेयम् । स्वसमानाधिकरणव्याप्यता-