This page has not been fully proofread.

८२८
 
न्यायकोशः ।
 
अधिकं तु गारुडे ( अ० २०९) द्रष्टव्यम् । २ मायावादिनस्तु
 
• स्कूला सृष्टिः ( रत्नप्रभा ) । यथा नामरूपे व्याकरवाणि ( श्रुतिः )
इत्यादौ व्याकरणम् इत्याहुः ।
 
4
 
व्याख्यानम्-[क] विवरणम् ( हलायु ० ) । [ख] अप्रतिपस्यादि-
निवारणप्रयोजनकं तत्समानार्थकपदान्तरेण विस्तरेण तदर्थकथनम् ।
यथा न्याये तस्वचिन्तामणेदर्दीधितिर्मथुरानाथी च व्याख्यानम् । वेदान्ते तु
ब्रह्मसूत्रार्थप्रतिपाद कानुव्याख्यानस्य न्यायसुधा व्याख्यानम् । [ग]
पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपेषु समाधानं व्याख्यानं
पञ्चलक्षणम् ॥ ( पराशरपु० अ० १८ ) । आक्षेपोथ समाधानं व्या-
ख्यानं षड्डिधं मतम् इत्यन्यत्र पाठान्तरम् । सर्वत्र व्याख्याने बीजं तु
अप्रतिपत्तिः विप्रतिपत्तिः अन्यथाप्रतिपत्तिश्च इत्यनुसंधेयम् ।
 
व्याधातः- -१ असंबद्धार्थकं वाक्यम् । तद्यथा यावजीवमहं मौनी ब्रह्म-
चारी च मे पिता । माता तु मम वन्ध्यासीदपुत्रश्च पितामहः ॥ इति
बाक्यम् । २ प्रतिबन्धः । यथा व्याघातावधिराशङ्का ( कुसु० ) इत्यादौ ।
३ तर्कविशेषः इति प्राञ्चो नैयायिका आहुः । ४ आलंकारिकास्तु
अर्थालंकारविशेष इत्यादुः । ५ मौहूर्तिकाच विष्कम्भादिसप्तविंशतियो-
गमध्ये त्रयोदशो ( १३ ) योगविशेष इत्याहुः । ६ अन्तरायः ७ प्रहा-
रश्व इति काव्यज्ञा आहुः ।
 
व्याधिः - दोषत्रयवैषम्यनिमित्तो ज्वरादिः ( सर्व० सं० पृ० ३५५ पात ० ) ।
 
--
 
व्यानः - ( प्राणवायुः ) [ क ] नाडीमुखेषु वितननाध्यानः ( दि०

१ १२ ) ( सि० च० ) । [ख ] सर्वशरीरव्यापकः प्राणान्तर्गतो वायु-
विशेषः । यथा व्यानः सर्वशरीरगः इत्यादौ । [ग] विष्वग्गमनवान्
माथुन इत्यभिधीयते । मन्त्रोक्तम् व्यानो हि व्यानयत्यन्नं सर्व-
व्याधिप्रकोपनः । महारजतसुप्रख्यो हानोपादानकारणम् ॥ स चाक्षि-
कर्णयोर्मध्ये कव्यां वै गुल्फयोरपि । घ्राणे गले स्फिगुदेशे तिष्ठत्यत्र
निरन्तरम् H स्कन्दयत्यधरं वक्रं गात्रनेत्रे प्रकोपन: ( पदार्थादर्श )
( वाच० ) इति ।