This page has not been fully proofread.

८२२
 
न्यायकोशः ।
 
व्यतिहार - ९ [ क ] परस्परकरणम् ( ७० म० ) । [ख] परस्परै-
कजातीयक्रियाकरणम् । यथा केशाकेशि दण्डादण्डि इत्यादौ । अत्र
परस्परं केशेषु केशेषु गृहीत्वेदं युद्धं प्रवर्तते इति दण्डैथ दण्डैश्च गृही-
स्वेदं सुद्धं प्रवर्तते इति चार्थो बोध्यते । यथा वा अन्योन्यं ताडयत
इत्यादौ व्यतिहारः । २ परिवर्तनम् (विनिमयः ) ( हेमच० ) ।
 
व्यतीपातः --श्रवणाश्विधनिष्ठानागदैवतमस्तकैः । अमा चेद्रविवारेण
व्यतीपातः स उच्यते ॥ (पु० चि० पृ० ३१७) ।
 

 
व्यनिकरणत्वम् – १ [ क ] तदनधिकरणवृत्तित्वम् ( त० प्र० २ )
(मु० २) (ग० २ चतु० चक्र० ) । यथा कपिसंयोगाभावस्य स्वप्रति
योगिकपिसंयोमव्यधिकरणत्वम् । [ख] तदधिकरणावृत्तित्वम् ( मू० म०
१) । यथा घटत्वाभावस्व स्वप्रतियोगिघटत्वव्यधिकरणत्वम् । २ कचित्
साम्यतावच्छेद कसंबन्ध सामान्ये स्वप्रतियोगिप्रतियोगिकरण हेत्वधिकरणी-
भूरायत्किंचिद्यत्यनुयोगिकत्वसामान्य एतदुभयाभावः तत्कत्वम् ( दीधि ०
२ व्याप्ति० सिद्धा० ) । अत्र स्वपदेनाभावो मायः । इदं व्यधिकरणत्वं
तु सिद्धान्तसिद्धव्याप्तिघटकाभावनिष्ठम् प्रतियोगिवैयधि करण्यशब्देन
व्यवह्वियते इति विज्ञेयम् ।
 
व्यधिकरणधर्मावच्छिन्नाभाववादी– प्रतियोग्यवृत्तिधर्मावच्छिन्न प्रतियो-
गिताकाभाववादी । यथा सौन्दडोपाध्यायः ( ग० २ व्याप्ति० चतु०
अवतरणे० ) । स च घटत्वेन पटाभावम् घटत्वेन वाच्यत्वाभावम् घट-
स्वपटत्वोभाभ्यां प्रमेयसामान्याभावं च एवमादीन् व्यधिकरणधर्मावच्छि-
नाभावानजीकरोति । गङ्गेशोपाध्यायादयस्तु तादृशा भावानाशीचक्रुः इति
विज्ञेयम् । व्यधिकरणधर्मावच्छिन्नाभावनिराकर्तुः प्रतिज्ञावाक्यं च प्रति-
योग्यवृत्तिश्च धर्मो न प्रतियोगितावच्छेदको भवति ( चि० २ व्याप्ति-
नि० ) इति विज्ञेयम् ( ग० चतु० खण्ड० पृ० ६७)।
व्यवदेशः-१ शब्दप्रयोगः ( दि० २१ । ३ पृ० १०८ ) । यथा
अव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (गौ० १११18 )