This page has not been fully proofread.

वेषः - पक्षद्वयेपि तिथयस्तिथि पूर्वी तथोखराम् । त्रिमिर्मुहूर्तैर्विष्यन्ति
सामान्योयं विधिः स्मृतः ॥ (पु० चि० पृ० ३८ ) ।
 
वेश्या – वेश्याख्या काचिज्जातिरनादिः । वेश्यायामुत्कृष्टजातेः समानजातेव
पुरुषादुरपन्ना पुरुषसंभोगवृत्तिर्बेश्या ( मिताक्षरा अ० २।२९० ) ।
वैतण्डिकः - वितण्डया प्रवर्तमानः पुरुषः ।
 
वैद्यः - १ पण्डितः । यथा नाविद्यानां तु वैद्येन देयं विद्याधनात्कचित्
( दायभा० ) इत्यादौ । २ भिषग्विशेषः । वैद्योत्पत्तिश्व वैद्योश्विनीकुमा-
रेण जातश्च विप्रयोषिति । वैद्यवीर्येण शूद्रायां बभूवुर्बहवो जनाः ॥ ते
च ग्रामगुणज्ञाश्च मनौषधिपरायणाः । तेभ्यश्च जातः शूदायां ते व्याल-
ग्राहिणो भुवि ॥ ( ब्रह्मवै० पु० अ० १० ) इति ।
 
वैद्यकम्—आयुर्वेदः । यथा सुश्रुतचरकादि वैद्यकम् । तदुत्पत्त्यादिकं यथा
ऋग्यजुः सामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः । विचिन्त्य तेषामर्थ
चैवायुर्वेदं चकार सः ॥ कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।
स्वतन्त्रां संहितां तस्माद्भास्करश्च चकार सः ॥ भास्करश्च स्वशिष्येभ्य
आयुर्वेदं स्वसंहिताम् । प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥ तेषां
नामानि विदुषां तत्राणि तस्कृतानि च । व्याधिप्रणाशबीजानि साध्वि
मत्तो निशामय ॥ धन्वन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ । नकुलः
सहदेवार्की व्यवनो जनको बुधः ॥ जाबालो जाजलि: पैलः कवथो-
गस्त्य एव च । एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥ ( ब्रह्मवै
पु० अ० १६ ) ( वाच० ) इति ।
 
O
 
वैधम् - विधिबोधितम् । यथा अहरहः संध्यामुपासीत इत्यनेन बोधितं
संध्योपासनं वैधं भवति ।
 
-
 
वैधर्म्यदृष्टान्तः -( दृष्टान्तः ) व्यतिरेक व्याप्तिग्रहणस्थलम् । यथा पर्वते
घूमेन बद्दधनुमाने महाहृदः । यत्र वहिर्नास्ति तत्र घूमोपि नास्ति यथा
महाहृदः इति ( प्र० च० परि० १ पृ० २८ ) ।
 
वैधर्म्य निदर्शनम-[क] व्यतिरेक्युदाहरणम् । [ ख.] अनुमेयविपर्यये
 
१०२ न्या० को०