This page has not been fully proofread.

२२
 
-
 
तीति । प्रकारान्तरेणानुमितिर्द्विविधा । लाघवज्ञानसहकृतानुमिति: इतर-
बाधग्रहसहकृतानुमितिथेति । अत्रेदं बोध्यम् - अन्वयव्यतिरेकन्यायोर-
न्यतरनिश्चयेनाप्यनुमितिर्जन्यते इत्यनुभवो न तु युगपद्रुभयव्वास्युपस्थिस्यैव
जन्यत इति नियमः ( चि० २ ) ।
 
अनुमित्सा - सिधाधयिषाशब्दवदस्यार्थोनुसंधेयः ।
 
-
 
-
 
अनुमेयः - १ पक्षः । यथा यस्तु सन्ननुमेये तत्समानासमान जातीययोः
साधारणः स सन्नेव संदेहजनकत्वात्संदिग्ध: (सव्यभिचार: ) ( प्रशस्त ०
२ १० ४७ ) इत्यादौ – अनुमेयशब्दस्यार्थः । २ सायम् । यथा-
पर्वतो वहिमान्धूमादित्यत्र वहिरनुमेयः ।
 
अनुयोगिता - १ स्वरूपसंबन्धविशेषः । यथा भूतले घटसत्तादशायां भूत-
खनिष्ठा भूतलस्वरूपा संयोगसंबन्धस्यानुयोगिता । २ अभावत्वात्मिका
( ग०सि० ) । यथा घटो नास्ति इति प्रतीतिविषये अभावे घटनिष्ठप्र-
तियोगितानिरू पितानुयोगिता । इयमपि स्वरूपसंबन्धविशेष एवेति केचि
नैयायिका वदन्ति । अखण्डोपाधिरित्यन्ये वदन्ति ।
 
अनुवत्सरः - प्रभवादिषष्टिसंख्यानां वत्सराणामादितः पञ्चानां पञ्चानां युग-
संज्ञकानां यथासंख्यं संवत्सर-परिवत्सर- इदागत्सर- अनुक्त्सर- इवत्सर
इति पत्र संज्ञाः । संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इदावस्सरस्तु-
तीयस्तु चतुर्थश्वानुवत्सरः । इद्वत्सरः पञ्चमस्तु तत्संघो युगसंहकः ( पु०
वि०
To पृ० ११ ) ।
 
अनुवाद: --( अर्थवादः ) [ क ] विधिविहितस्यानुवचनमनुवादः ( गौ ०
२।१।६४ ) । प्राप्तस्यानु पश्चात्कथनं सप्रयोजनमनुबाद इति सामान्य-
लक्षणम् ( गौ० वृ० २।१।६५ ) । विध्यनुवचनं चानुवादो विहिता-
नुवचनं च । पूर्व: शब्दानुषादो परोर्थानुबादः । किमर्थ पुनर्विहि-
तमन्यते । अधिकारार्थम् । विहितमधिकृत्य स्तुतिभ्यते निन्दा वा
विधिशेषो वाभिषीयते । विहितानन्तरार्थोपि चानुवादो भवति ।
को चानुवादः । पचतु पचतु भवानिलम्यासः । क्षिप्रं
याको ५