This page has not been fully proofread.

७७८
 
न्यायकोशः ।
 
विवाद: - १ विरुद्धो बादः । २ कलहः । अत्रोदाह्रियते ऋणादिदायकलहे
द्वयोर्बहुतरस्य वा । विवादो व्यवहारश्च इति स्मृतिः । ३ विप्रतिपत्तिः ।
विवाह:– १ भार्यात्वसंपादकं कर्म । यथा अतिब्रह्मचर्यो लक्षण्यां स्त्रिय-
मुद्हेत् । अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृ-
मतीमसमानार्षगोत्रजाम् ॥ ( याज्ञ० अ० १ श्लो० ५२-५३) इत्यादौ
वहधात्वर्थः । अत्रानन्यपूर्विकामित्यनेन स्त्रीपुनर्विवाहो निषिद्धः इति
गम्यते । तथा च श्रुतिरपि तस्मान्नैका द्वौ पती विन्दते इति । तस्मा-
देकस्य बढ्यो जाया भवन्ति नैकस्यै बहवः सह पतयः इति च । शिष्टं
तु नियोगशब्दव्याख्याने विधवाशब्दव्याख्याने च संपादितम् तत्र
दृश्यम् । चरमसंस्कारः विजातीयसंस्कारो वा विवाहः इत्यन्ये नव्य-
नैयायिका आहुः । अत्र चरमत्वं च शास्त्रविहितसंस्कारान्तिमत्वम् ।
संस्कारप्रागभावासहचरितत्वम् इति केचिदाहुः । द्वितीयविवाहस्य
संस्कारत्वाभावात् तत्प्रागभावसत्त्वेप्याद्यविवाहे चरमत्वाक्षतिः (वाच ० ) ।
सप्तपदीसमापनमेव इति तु वयं ब्रूमः । अष्टौ विवाहाः ब्राह्म: दैव: आर्षः
प्राजापत्यः आसुरः गान्धर्वः राक्षस: पैशाचश्चेति ( याज्ञ० अ० १
श्लो० ० ५८- ६१ ) । तथा चोक्तं मनुना ब्राह्मो दैवस्तथैवार्षः प्राजापत्य-
स्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोधमः ॥ ( मनु० ३ । २१ )
इति । अत्र विवाहप्राशस्त्यं तत्तद्विवाहफलादिकं च मनुयाज्ञवल्क्य-
स्मृत्यादौ दृश्यम् । २ येन ज्ञानेन मसेयं भार्या ममायं पतिः इति व्यवहारो
भवति तादृशं ज्ञानम् इति वा विवाहशब्दार्थः । तादृशं ज्ञानं तु
संस्कारादिनोत्पद्यते । तच्च संबन्धविशेषेणोभयनिष्ठम् । अत्रेदं विचार्यम् ।
भार्यात्वसंपादकं ज्ञानम् इत्यत्र भार्यात्वस्योपलक्षणतया निवेशः । तेन
नान्योन्याश्रयः इति ।
 
विवीतः– प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगतो भूप्रदेश: ( मिताक्षरा व्य०
श्लो० १६० ) ।
 
विवृतिः - १ विवरणम् । २ विस्तार : ( मेदिनी० ) ।