This page has not been fully proofread.

न्यायकोशः ।
 
३१
 
8
 
:
 
हि । यत्र स्वयमेव भूयोदर्शनेन यत्र घूमस्तत्राग्निरिति महानसादौ व्यातिं
गृहीत्वा पर्वतसमीपं गतस्तद्गते चानो संदिहान पर्वते घूमं पश्यन् यत्र
धूमस्तत्राभिः इति व्याप्तिं स्मरति । तदनन्तरं वह्निव्याप्यघूमवान्पर्वतः इति
ज्ञानमुत्पद्यते । अयं लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति
ज्ञानम् अनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । यत्तु स्वयमेव घूमाद-
`ग्निमनुमाय परप्रतिपत्त्यर्थे पञ्चावयवोपेतं वाक्यं प्रयुङ्क्ते तत्परार्थानुमानम्
( त० सं० ) । प्रकारान्तरेणानुमानं त्रिविधम् । पूर्ववत् शेषवत् सामान्यतो
दृष्टम् । अत्र व्युत्पत्तिः पूर्व कारणं तद्वत् इति । तदर्थस्तु [ क ] कार-
णलिङ्गकम् । यथा मेघोन्नतिविशेषेण वृष्ट्यनुमानम् ( गौ०वृ०१/१/५ ) ।
[ ख ] यत्र कारणेन कार्यमनुमीयते यथा मेघोनत्या भविष्यति
वृष्टिः इति ( वात्स्या० ११११५ ) । शेषवच्छन्दव्युत्पत्तिस्तु शेष कार्य
तद्वत् इति । तदर्थस्नु [ क ] कार्यलिङ्गकम् । यथा नदीवृद्ध्या दृष्टयनु
मानम् ( गौ० वृ० ११ १।५ ) । [ख ] यत्र कार्येण कारणमनुमीयते ।
पूर्वोदकविपरीतमुदकं नया: पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोनुमीयते
भूता वृष्टिः इति (वात्स्या० ११११५ ) । सामान्यतो दृष्टं च कार्यकार-
णभिन्नलिङ्गकम् । यथा पृथिवीत्वेन द्रव्यत्वानुमानम् (गौ० १० ११ ११५)।
यथा वा इच्छादिभिरात्मानुमानम् । इच्छादयो गुणाः । गुणाश्च द्रव्यसं-
स्थानाः । तद्यदेषां स्थानं स आत्मेति ( वात्स्या० १/१/५ ) । एवं केव-
लान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकि इत्यपि त्रिविधमनुमानं बोध्यम्
( गौ० १११।५ ) । वीतमवीतमिति मेदेन द्विविधमनुमानमिति सांख्याः ।
मीमांसकास्तु अन्वयव्यतिरेक्याख्यमेकमेवानुमानमस्ति । केवलान्वयि
केवलव्यतिरेकि वानुमानं नास्तीत्याहुः ( म०प्र० १८) । अनुमानस्य
द्वे अङ्गे । व्याप्तिः पक्षधर्मता चेति ( म० प्र० २१ २३ ) । अनुमानप्रमा-
णम् इत्यस्यार्थस्तु - अनुमिति प्रमायोगव्यवच्छिन्नमनुमानम् । तच्च न्याप्तिप
क्षधर्मता विशिष्टलिज्ञानम् । अत्रेदमवधेयम् - अनुमानप्रयोगे कर्तव्ये पक्षः
साभ्यम् हेतु दृष्टान्तश्च एतच्चतुष्टयं प्रायशः प्रयोक्तव्यम् । तत्र सद्धेतु-
स्थले व्यापकं साभ्यम् । व्याप्यं हि लिङ्गम् ( हेतुः ) भवति । प्रकारान्त-
अयोगेति पदच्छेदः ।