This page has not been fully proofread.

१७७६
 
न्यायकोशः ।
 
विरोधः । ६ विपरीतार्थकत्वम् । यथा विरोधे त्वनपेक्षं स्यात् असति
झनुमानम् ( जै० १।३।३ ) इत्यादौ औदुम्बर्याः सर्ववेष्टनं औदुम्बरीं
स्पृष्ट्वोद्गायेत् इति श्रुत्या विरुद्धम् ( शाब० भा० ) । ७ अर्थालंकार-
विशेषः इत्यालंकारिका आहुः । ८ संवत्सरविशेषः इति ज्योतिषज्ञा
वदन्ति । ९ वैरम् इति काव्यज्ञा आहुः ।
 
विरोधित्वम् -[ क ] सहानवस्थायित्वम् ( दीधि० २) । यद्येन सह न
प्रतीयते तत्तेन सह विरुद्धं यत् तत्त्वम् ( न्या० सि० दी० पृ० ५६ ) ।
[ख] एकसमयावच्छेदेनैकत्रावर्तमानत्वम् ( ग० बाघ ० ) । यथा घट
घटाभावयोर्विरोधित्वम् । [ग] सहासंभवः । यथा तत्त्वज्ञानमिथ्याज्ञानयो-
विरोध: ( न्या० वा० ११० २७ ) । [घ ] सहानवस्थाननियमः
( त० व० पृ० १००)।
 
विरोधिपरामर्श:- (परामर्शः ) तद्विपरीतव्याप्यवत्ता निर्णयः (ग० सप्र०) ।
यथा हृदो वह्निमान्धूमादित्यादौ वड्यभावव्याप्यजलवान् हृदः इति परा-
मर्शो विरोधिपरामर्शो भवति ।
 
विरोधिविषयता -[क] पक्षे साध्यवैशिष्ट्यावगाहित्वसाध्यव्याप्य हेतु वैशि-
या बगाहित्वोभयाभावप्रतियोगितावच्छेदककोटौ यद्रूपावच्छिन्नांशे यद्रूपा-
वच्छिन्नवैशिष्ट्यावगाहित्वं निविष्टम् तद्रूपावच्छिन्नविषयता निरूपिततद्रूपा-
वच्छिन्नाभाबतद्व्याप्यान्यतर विषयता । [ ख ] साध्यवत्पक्षविषयताबहि-
र्भूतविषयता । यथा हृदो वह्निमानित्यादौ वह्नयभाववज्रदविषयता भवति
विरोधिविषयता साध्यवरपक्षविषयताया निरासश्च भवति ( ग० २ हेत्वाभा-
ससामा० नि० पृ० २४ ) । इयं विषयता च गादाधरीये अत्र वदन्ति
इत्येवमुक्तो यः कल्पस्तादृशकल्पोक्तहेत्वाभासलक्षणघटिका इति विज्ञेयम् ।
 
-
 
विलक्षणम् – १ [ क ] विजातीयम् । [ ख ] विभिन्नम् । २ स्वच्छन्द-
ताया निष्प्रयोजनस्थितिः । तदुक्तं भागुरिणा विलक्षणं मतं स्थानं यद्भवे-
निष्प्रयोजनम् ( अमर० टी० ३।२।२ ) इति । ३ दानार्थ कल्पित-
काशन पुरुषमूर्तियुतशय्याविशेषः ( शु० त० ) ( मत्स्यपु० ) ।