This page has not been fully proofread.

७७२
 
न्यायकोशः ।
 
O
 
इति स्मृतः ॥ ( सा० द० परि० ६ श्लो० ७९) इति । ५ तस्य
चिद्रूपत्वमनवच्छिन्न विमर्शत्वमनन्योन्मुखत्वमा नन्दैकघनत्वं माहेश्वर्यमिति
पर्यायः । स एव ह्ययं भावात्मा विमर्श: ( सर्व० सं० पृ० १९६
प्रत्यमि० ) ।
 

 
-
 
विमल:- चतुष्पश्चाशदधिकशतत्रयम् ( अतलशब्दे दृश्यम् ) ।
विमलीकरणम् – संचिन्त्य मनसा मां ज्योतिर्मन्त्रेण निर्दहेत् । मन्त्रे मल-
- मन्त्रं
त्र्यं मन्त्री विमलीकरणं हि तत् ॥ ( सर्व० सं० पृ० ३७० पात० ) ।
विमोकः – कामान भिष्वङ्गः ( सर्व० सं० पृ० १२४ रामानु० ) ।
विमोक्षः - १ निःश्रेयसशब्दवदस्यार्थोनुसंधेयः । यथा निखिललोकविमोक्ष-
मुख्योपायम् ( न्या० म० १ ) इत्यादौ ( त० प्र० १ ) । २ मोचनम् ।
विरह: – १ अत्यन्ताभावः । यथा अथ वा हेतुमन्निष्ठविरहाप्रतियोगिना ।
साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ ( भा० प० २ श्लो० ७० )
इत्यादौ । यथा वा अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ( कु० ३।१ )
इत्यादौ । २ शृङ्गाररसस्य विप्रलम्भाख्योवस्था विशेषः इति रसिकजना
वदन्ति ।
 
-
 

 
विरामः – १ [ क ] प्रागभावसाधारणकृत्यभावस्यानुकूलो व्यापारः । यथा
धर्माद्विरमतीत्यादौ विरमतेरर्थः । स च व्यापारोत्र धर्मविषयोपेक्षा विशेष
एव । [ख] जीवनकालावच्छिन्नः कृत्यसमानाधिकरणकृतिध्वंसः इति
केचिदाहुः ( ल० म० सुबर्थ० कार० ५ १० १०८ ) । २ वर्णा-
भावः इति शाब्दिका आहुः । अत्र सूत्रम् विरामोवसानम् (पाणि ०
१।४।११० इति । ३ विरतिः । ४ निवृत्तिश्च इति काव्यज्ञा आहुः ।
 
विरुद्धः – ( हेत्वाभासः ) [ क ] सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः
( गौ० १।२।६ ) । यत्र वक्ष्यमाणो विरोधः वक्ष्यमाणं विरुद्धत्वं चास्ति
स विरुद्धः इति परमार्थ : ( त० मा० ) ( वाक्य० ) । तार्किकरक्षायां
तु विरुद्धः स्याद्वर्तमानो हेतुः पक्षविपक्षयोः ( ता० २० श्लो० ८२)
इत्युक्तम् । अत्र भाष्यम् । तं विरुणद्धीति तद्विरोधी । अभ्युपेतं सिद्धान्तं