This page has not been fully proofread.

न्यायकोशः ।
 
VO?
 
-
 
विभाजकोपाधिः - सामान्यधर्मसाक्षाद्व्याप्यो धर्मः ( मू० म० ) । यथा
ज्ञानविभाजकोपाधिर्भ्रमत्वं प्रमात्वं च । यथा वा द्रव्यविभाजकोपाधिः
पृथिवीत्व जलत्वतेजस्त्वादिः । अत्र साक्षाद्व्याप्यत्वं च तद्याप्याव्याप्यत्वे
सति तद्व्याप्यत्वम् ।
 
विभु – अनवच्छिन्नसद्भावं वस्तु यदेशकालतः । तन्नित्यं विभु चेच्छन्तीसा-
त्मनो विभुनित्यता ॥ ( सर्व० सं० पृ० १८१ शै० ) ।
 
-
 
विश्व॒त्वम् – १ [क] सर्वगतत्वम् ( गौ० वृ० ४।२।२० ) । [ख]
परममहत्परिमाणवत्त्वम् (मु० १ ) । [ग ] मूर्तेतरद्रव्यत्वम् ( त०
प्र० १ ) । [घ ] सर्वमूर्तद्रव्यसंयोगित्वम् । यथा आकाशस्य विभुखम्
( त० दी० १ पृ० १० ) ( वाक्य ० १ पृ० ५ ) ( न्या० बो० १
पृ० ३) । विभवश्चत्वारः आकाशः कालः दिक् आत्मा चेति ( मा०
प० श्लो० २६ ) । अत्रेदं बोध्यम् विभुकार्य स्वासमवायिकारणा-
वच्छिन्नदेशे उत्पद्यते ( वै० उ० ३१२११) इति । विभुद्वयसंयोगश्च
सिद्धान्ते नाङ्गीक्रियते । अन्यथा सुषुप्तिर्न प्राप्नुयात् । २ ईशवादिगुण-
विशिष्टत्वम् इति वेदान्तिप्रभृतय आहुः ।
 
विभुविशेषगुणत्वम् – अकारणगुणोत्पन्नगुणत्वम् ( मा० प० गु०
श्लो० ९५ ) ( प० मा० ) ।
 
विमतम् - १ वादिप्रतिवादिनोर्विवादविषयीभूतम् । यथा विमतम् जगत्
मिथ्या दृश्यत्वाज्जडत्वात्परिच्छिन्नत्वाद्वा शुक्तिरजतवत् इत्यादौ । अत्र
मायावादिमतसिद्धानुमाने जगतः सत्यत्वमिथ्यात्वाभ्यां विवादः ( विप्रति-
पत्तिः ) । २ विरुद्धमतियुक्तम् । यथा विमतम् ( मायावादिमतम् )
अनारम्भणीयम् अन्यथाप्रतिपादकत्वात् बौद्धादिशास्त्रवत् इत्यादौ (माया-
वादख० ) । ३ संदिग्धम् ।
 
विमर्श:– १ विरोधविषयकं ज्ञानम् । यथा विमर्शः संशयः (गौ० ११ ११२३)
इत्यादौ । २ विचार इति काव्यज्ञा वंदन्ति । ३ वितर्कः ( हेमच० )।
४ नाटकाङ्गसंधिविशेष: इति नाटकलक्षणज्ञा आहुः । तदुक्तम् यत्र
मुख्यफलोपाय उद्भिन्नो गर्भतोधिकः । शापाद्यैः सान्तरायश्च स विमर्श