This page has not been fully proofread.

૭૧૮
 
न्यायकोशः ।
 
वाच्यमिति । शिष्यते च खलु नामिक्या विभक्तेरव्ययाल्लोपः तयोः पद-
संज्ञार्थमिति ( वात्स्या० २।२।५७ ) ।
 
S
 
विभजनम् – [ क ] सामान्यधर्मावान्तरधर्मपुरस्कारेण धर्मिप्रतिपादनम्
( ग० २ सय ० ) । [ ख ] सामान्यधर्मस्य साक्षात्न्यूनवृत्तियावद्धर्म-
प्रकारकज्ञानानुकूलो व्यापारः ( वाक्य ० १ पृ० २) । स्वसमभिध्या-
हृतपदार्थतावच्छेदकसाक्षाद्व्याप्यपरस्पर विरुद्धधर्मप्रकारकज्ञानानुकूलशब्द-
प्रयोगः इत्यर्थः । यथा द्रव्यं विभजते इति प्रतिज्ञाय कृतं पृथिव्यापस्तेजो
वायुराकाशम् इत्यादिविभजनम् । [ग] सामान्यधर्मयुतानां बहूनां पर
स्परविरुद्धत व्याप्यधर्मप्रकारेण प्रतिपादनम् ( श्रीकृष्णः ) ( वाच० ) ।
 
-
 
विभवः - १ विभुत्वम् (बै० उ० ७११ । २२ ) । यथा विभवान्महाना-
काशस्तथा चात्मा (वै० ७११ । २२ ) इत्यादौ । २ रामाद्यवतारो विभवः
इति रामानुजीया वदन्ति ( सर्व० पृ० ११५ रामा० ) । ३ संवत्सर-
विशेषः इति मौहूर्तिका वदन्ति । ४ मोक्षः इति वेदान्तिन आहुः ।
५ ऐश्वर्यम् इति काव्यज्ञा आहुः ।
 
विभाग:-१ ( गुणः ) [ क ] संयोगनाशको गुणः । स च सर्वद्रव्य-
वृत्तिः अव्याप्यवृत्तिश्च ( नील० ) ( त० सं० ) । प्रतियोगितासंबन्धान-
वच्छिन्ननाशनिष्ठजन्यतानिरूपितजनकतावान् इत्यर्थः इति केचिदाहुः ।
तेन संयोगस्यापि स्वनाशं प्रति प्रतियोगिविधया कारणत्वेपि संयोगे
नातिव्याप्तिः इति विज्ञेयम् । परे तु संयोगनाशत्यावच्छिन्ननिरूपित-
समवायावच्छिन्न कारणतावान् इत्यर्थः इत्याहु: ( नील० १ पृ० १४ ) ।
अयमस्माद्विभजते इति प्रत्यक्षसिद्धोयं विभागगुणः । अतः संयोगनाशेन
नान्यथासिद्धः इति ज्ञेयम् (वै० वि० ७।२।१० पृ० ३३२) । अत्राधिकं
च एतेन विभागो व्याख्यातः (वै० ७१२।१०) इति सूत्रोपस्कारे दृश्यम् ।
[ख] विभक्तव्यवहारासाधारणकारणम् (मु० गु० १० २०७ ) ग
( प्र० प्र० ) । [ग] ] विभक्तप्रत्ययनिमित्तम् । स च प्राप्तिपूर्विका
अप्राप्तिः ( प्रशस्त० गु० पृ० ३२ ) । [घ ] विभागत्वसामान्यवान्
( त० कौ० ) । सद्विविधः कर्मजः विभागजश्व ( त० दी० ) । तत्र