This page has not been fully proofread.

न्यायकोशः ।
 
७६१
 
वादासुपस्थापितब्रह्मलोकावाप्तेर्नरकात्यन्ता
 
भावस्यैव वा प्रायश्चित्तसंध्या-
वन्दना दिफलत्व संभवादिष्टसाधनत्वमेव लिङर्थः इति प्राडुः । तत्र स्मर्यते ।
संध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं
सनातनम् ॥ इत्यादि ( त० प्र० ४ पृ० १०२ ) । तथोक्तं याज्ञ-
वल्क्येनापि निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रैकाल्य-
संध्याकरणात्तत्सर्वे विप्रणश्यति ॥ ( याज्ञ० अ० ३ लो० ३०८)
इति । मिताक्षरायां यमेनाप्युक्तम् यदहात्कुरुते पापं कर्मणा मनसा
गिरा । आसीनः पश्चिमां संध्यां प्राणायामैर्निहन्ति तत् ॥ इति । शाता-
तपेनाप्युक्तम् अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलानं
च संध्या बहिरुपासिता ॥ ( मिताक्ष० अ० ३ श्लो० ३०८ टी०
पृ० १४४ ) इति । २ प्रयोगः । ३ निदर्शनम् । यथा यत्र घूम-
स्तत्राग्निरिति अन्यभावे धूमो न भवति इति च ( प्रश० पृ० ४४ ) ।
8 दैवम् । यथा अनुकूलतामुपगते हि विधौ सकलेष्टसाधनमथो भवति
इत्यादौ । ५ ब्रह्मदेवः । ६ अर्थालंकारविशेषः ।
 
विधिशेषः – अर्थवादवाक्यम् । एतल्लक्ष्यप्राशस्त्यज्ञानं शाब्दभावनायामिति-
कर्तव्यतात्वेन संबध्यते ।
 
-
 
विधेयः - १ उद्देश्ये प्रकारतया ज्ञायमानो विलक्षणविषयतावान् पदार्थः ।
यथा पर्वतो वह्निमान् धूमात् इत्यादौ पर्वते वह्निर्विधेयः । यथा वा पचति
इत्यादौ पुरुषे पाककृतिर्विधेया । सा च विलक्षणविषयता विधेयतारूपा ।
विधेयता च यथा वह्निमनुमिनोमि इत्याद्यनुव्यवसायनियामकः पक्ष-
तावच्छेदकव्यावृत्तो विषयता विशेष: ( ग० पक्ष० पृ० १९ ) । केचितु
प्रत्यक्षादिसाधारणी विशेष्यतावच्छेदकता भिन्ना मुख्य विशेष्यतानिरूपित-
प्रकारतैव विधेयता इत्याहुः ( ग० पक्ष० पृ० २४ ) ( श० प्र० ) ।
शाब्दिकास्तु तदादिशब्द प्रतिपाद्यत्वे सत्युद्देश्यसंबन्धित्वेना पूर्व बोधविषयत्वम्
अनुवाद्यभिन्ननिष्ठा विलक्षणविषयता वा विधेयता इत्याहुः । अत्रोक्तम्
अनुवाद्यमनुक्त्वा च न विधेयमुदीरयेत् इति । २ मीमांसकास्तु विधि-
बोध्यार्थः । यथा दना जुहोति इति गुणविधौ होममनूथ दधिरूपो गुणो
 
९६ न्या० को●