This page has not been fully proofread.

न्यायकोशः ।
 
(शतपथ० ) ( तै० सं० २१२ ) इति । अत्र अग्निदाहादौ निमित्ते
कर्म विदधता अनेन वाक्येन निमित्तवतः कर्मजन्यपापक्षयरूपफलखाम्पं
प्रतिपाद्यते ( लौ० मा० पृ० ३८ ) । एवम् अहरहः संध्यामुपासीत
( बौधायनसू० ) इत्यादीन्यधिकारविधे रुदाहरणानि विज्ञेयानि । अत्र
शुचिविहितकालजीविनः संध्योपासनजन्यप्रत्यवायपरिहाररूपफलस्खाम्यं
चोद्यते ( लौ० भा० पृ० ३८ ) । कुसुमाञ्जलिटीकायामित्थमुक्तम् ।
[ज ] विधिर्नाम विधिप्रत्ययार्थः । अत्र व्युत्पत्तिः विधीयते विधिरूपशब्देन
प्रतिपाद्यतेसौ विधिरिष्टसाधनत्वादिः ( म०प्र० ४ पृ० ५८ ) इति ।
स च प्रवर्तकज्ञानविषयो धर्मः । अयं च धर्मो जरनैयायिकानां नये
कृतिसाव्यत्वे सति बलवदनिष्टाजनकत्वसहितमिष्टसाधनत्वम् । अत्र कृति-
साध्ये तृतिरूपसुखात्मकेष्टसाधने च मधुविषसंपृक्तान्नभोजने प्रवृत्तिवार-
णाय बलवदनिष्टाजनकत्वं विशेषणमावश्यकम् । अत्र बलवदनिष्टं तु
मरणम् । यदा च तादृशभोजनं बळवदनिष्टाननुबन्धित्वेन ज्ञायते तदा स
पुरुषः प्रवर्तत एव इति विज्ञेयम् ( न्या० म० ख० ४ पृ० २६-२७)।
अत्रेदं बोध्यम् । न कलजं भक्षयेत् इत्यादौ नजा बोध्यमानो विशिष्टा-
भावः ( कृतिसाध्यत्वविशिष्टस्य बलवद निष्टाजनकत्व विशिष्टस्येष्टसाधनत्व-
स्याभावः ) विशेष्यवति विशेषणाभावे विश्राम्यतीति (मु० गु० पृ०
२२८ ) । एतन्मते श्येनस्य हिंसारूपत्वं नास्ति इति श्येनेनाभिचरन्
यजेत (अथर्वब्राह्म० ) इत्यादौ बलवदनिष्टाननुबन्धित्वरूपो विध्यर्थो
बोध्यते इति हृदयम् । यथा ओदनकामः पचेत स्वर्गकामो यजेतेत्यादौ
ओदनस्वर्गादिरूपं यत् फलम् तत्साघनत्वं पाकयागादिक्रियायां प्रतीयते
(कु० टी० ५ ) (त० प्र० ४ पृ० १०५ ) ( तर्का० ) ( ग० व्यु०
ल० पृ० १३८ ) ( त० दी० ) ( मु० गु० ) ( दि० पृ० २२६) ।
नव्यनैयायिकमते तु प्रवर्तकचिकीर्षायां यत्प्रकारकज्ञानस्य हेतुत्वं स
विधिः । कृतिसाष्यत्वादिज्ञानेन चिकीर्षा तया च प्रवृत्तिरुत्पद्यते इति
समुदितार्थ: ( न्या० म० ४ पृ० २७ ) । तादृशं च कृतिसाध्यत्वम्
इष्टसाधनत्वम् बलवदनिष्टाननुबन्धित्वं च प्रत्येकमेव । यथा यजेत
पचेतेत्यादौ लिङर्थः ( त० प्र० ४ पृ० १०२) । कृतिसाध्यत्वादि-