This page has not been fully proofread.

न्यायकोशः ।
 
विधषया सदा ॥ एकाहारः सदा कार्यो न द्वितीयः कदाचन । त्रिरात्रं
पञ्चरात्रं वा पक्षव्रतमथापि वा ॥ मासोपवासं कुर्याद्वा चान्द्रायणमथापि
षा / नाधिरोहेदनढाहं प्राणैः कण्ठगतैरपि ॥ कचुकं न परीदभ्याद्वासो
म विकृतं वसेत् ( काशीख० अ० ४ ) इति च । मनुरप्याह कामं तु
क्षपयेद्देहं पुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य
तु ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गे गच्छत्यपुत्रापि
यथा ते ब्रह्मचारिणः ॥ न द्वितीयश्च साध्वीनां कचिद्भर्तोपदिश्यते ( मनु०
अ० ५ श्लो० १५७ - १६२) इति । अत्र धर्मप्रवृत्तिनिबन्धशिरो-
मणिशास्त्रप्रदीपादौ बाभ्रव्य आह अज्ञानात्तु द्विजो यस्तु विधवामुद्द्हे-
यदि । परित्यज्य विदित्वैनां प्रायश्चित्तं समाचरेत् ॥ अब्दमेकं विधाया-
दाववकीर्णित्रतं चरेत् । पुत्रश्वेज्जायते तस्यां रण्डगोलक उच्यते ॥ इति ।
कृते सप्तपदे भर्तुर्वियोगो यदि जायते । न देया पुनरन्यस्मै कलौ कन्या
मनीषिभिः ॥ इति च । शिष्टं तु नियोगशब्दव्याख्याने दृश्यम् । शूद्रादि-
विषये तु न कुर्यात्केशसंस्कारं गात्रसंस्कारमेव च । केशावली जटा रूपा
न क्षौरं तीर्थकं विना ॥ तैलाभ्यङ्गं न कुर्वीत न हि पश्यति दर्पणम्
( ब्रह्मवै० पु० ज० ख० अ० ८३ ) इत्यादि । अन्वारोहणं सहगमनम् ।
अत्रोक्तमङ्गिरसा हारीतेन च साध्वीनामेव नारीणामग्निप्रपतनादृते ।
नान्यो धर्मो हि विज्ञेयो मृते भर्तरि कर्हिचित् ॥ इत्यादि । साध्वीलक्षणं
तु आर्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ
साध्वी ज्ञेया पतिव्रता ॥ इति ।
बालापत्याश्च गर्भिण्यो
ह्यदृष्टऋतवस्तथा । रजस्वला राजसुते नारोहन्ति चितां शुमे ॥
( वाच० ) इति ।
 
बृहन्नारदीये तु
 
विधा - १ त्वप्रत्ययवदस्यार्थोनुसंधेयः । स च प्रकारीभूतो धर्मः । यथा
धूमवान्पर्वतो वहिमानित्यनुमितौ पक्षतावच्छेदकबिधया घूमस्य भानमिति
इत्यादौ विधाशब्दार्थ: ( दि० १ काल० पृ० ८९ ) । अत्र घूमस्य
पक्षतावच्छेदकत्वेन भानमस्ति इत्यर्थो बोभ्यः । २ प्रभेदः । यथा द्विविधः
त्रिविधः इमादौ । ३ प्रकारः । यथा धर्मार्थो यत्र न स्यातां शुश्रूषा वापि