This page has not been fully proofread.

न्यायकोशः ।
 
७४७
 

 
इति चोदकशब्दितातिदेशवाक्येन इति ( लौ० मा० पृ० २३)।
४ स्वरविशेषः । यथा श्रीरागे गान्धारो विकृतिस्वरः इति गायक्त आहुः ।
विक्रयः -[क ] मूल्यग्रहणपूर्वकं दानम् । यथा तुरगमस्मै विक्रीणीत
इत्यादौ धात्वर्थः । अत्र तुरगश्च न मूल्यम् । पणपुराणादेरेव शास्त्रे
तथात्वोपदेशात् ( श० प्र० श्लो० ६९ टी० पृ० ८६ ) । अथ क्रय-
विक्रयविचारे विवादचिन्तामणौ कात्यायनः पण्यं गृहीत्वा यो मूल्यमद-
त्वैव दिशं व्रजेत् । ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात् ॥ इति ।
मनुः विक्रयाद्यो धनं किंचिगृह्णीयात्कुलसंनिधौ । क्रयेण स विशुद्धं हि
न्यायतो लभते धनम् ॥ ( मनु० अ० ८ श्लो० २०१ ) । क्रीत्वा
विक्रीय वा किंचियोस्येहानुशयो भवेत् । सोन्तर्दशाहात्तद्रव्यं दद्या-
च्चैवाददीत च ॥ ( मनु० अ० ८ श्लो० २२२ ) इति । याज्ञवल्क्य
नारदौ राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्विकेतुरेवासौ याचित-
स्याप्रयच्छतः ॥ ( याज्ञ० अ० २ श्लो० २६१ ) इति । स्वं लभेतान्य-
विक्रीतं क्रेतुर्दोषोप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥
( याज्ञ० अ० २ श्लो० १७३ ) । विक्रीतमपि विक्रेयं पूर्वकेतर्यगृह्णति ।
हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥ (याज्ञ० अ० २ श्लो० २६०)
इति । [ ख ] मूल्यग्रहणजन्यस्य परस्त्वत्वस्यानुकूलत्यागः । ग्रामं विक्रीणा-
तीत्यादौ ग्रामनिष्ठस्य मूल्यग्रहणजन्यपरस्वत्वस्यानुकूलो यो ग्रामस्य त्यागः
तद्वान् इति बोध: ( श० प्र० श्लो० ७२ पृ० ९६ ) । [ग]
परस्वत्वजनक मूल्यग्रहणं वा । यथा ग्रामं विक्रीणातीत्यत्र धात्वर्थो विक्रयः ।
भत्र पक्षे ग्रामं विक्रीणातीत्यादौ ग्रामनिष्ठं यत्परस्वत्वम् तदनुकूलमूल्य-
ग्रहणवान् इति बोध: । मूल्यं च पणपुराणादिकमेव राजनिर्दिष्टम् न
तु द्रव्यमात्रम् । तेन तिलादीन् दत्वा माषादीनां विनिमये विप्राणां तिल-
विक्रयादिदोषस्यानवकाश : ( श० प्र० श्लो० ७२ टी० पृ० ९७) ।
[घ ] मूल्यग्रहणप्रयुक्तस्वस्वत्वध्वंसपर स्वत्वजनकत्यागः । यथा गां विक्रीणा-
तीत्यादौ इति प्राच आहुः । अत्र गोवृत्तिमूल्यग्रहण प्रयुक्तस्वस्वत्वध्वंस-
परस्वत्वानुकूलत्यागव्यापारानुकूलकृतिमान् इत्येवं बोध: ( का० व्या०
का० ४ १०५ ) ।
 
-