This page has not been fully proofread.

इति पौराणिका आदुः । ८ सुरमीकरणम् इत्यालंकारिका आहुः ।
९ भगवदिच्छा । प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते । प्रकृतिः
प्रकृष्टकरणाद्वासना बासयेद्यतः ॥ ( सर्व० सं० पृ० १४१ पूर्ण ० ) ।
वासवम् – धनिष्ठा नक्षत्रम् ( पुरु० चि० पृ० ३५४ ) ।
वि - (अव्ययम् ) १ विरोध: ( गौ०
 
१ । १ । २३ ) । यथा विमर्श:
संशयः ( गौ० १११ । २३ ) इत्यादौ । यथा वा वैधर्म्यमित्यादौ विरुद्धो
धर्मः (मु० १) इति । २ नाना । यथा विचित्रमित्यादौ । ३ वियोगः ।
यथा वियुक्तमित्यादौ । ४ अतिशयः । यथा विकीर्ण इत्यादौ । ५ भृशम् ।
यथा वितटा नदीत्यादौ । ६ मोहः । यथा विमनस्क इत्यादौ । ७ ईशः ।
यथा विभुरित्यादौ । ८ वायुधम् । यथा विवदतीत्यादौ । ९ पैशून्यम् ।
यथा विगायतीत्यादौ । १० अस्मरणम् । यथा विस्मृत इत्यादौ ।
११ भूषा । यथा विभूषित इत्यादौ । १२ ईषदर्थः । यथा विलोपित
इत्यादौ । १३ अनाभिमुख्यम् । यथा विमुख इत्यादौ । १४ अनवस्था ।
यथा विभ्रान्त इत्यादौ । १५ आमुख्यम् । यथा विदृष्ट इत्यादौ ।
१६ स्थैर्यम् । यथा विश्रान्त इत्यादौ । १७ दर्शनम् । यथा विलोकय-
तीत्यादौ ( गणरत्न०) । १८ नियोगः । १९ विशेषः । २० निश्चयः ।
२१ असहनम् । २२ निग्रहः । २३ हेतुः । २४ अव्यातिः ।
२५ परिभवः । २६ आलम्बनम् । २७ ज्ञानम् ।
२९ पालनम् ( शब्दच० ) ( मेदि० ) । ३० पक्षी ।
चेति ( अमरः ) । अत्र उपसर्गाणामर्थविशेषद्योतकत्वमेव न तु वाचक-
त्वमित्यवधेयम् ।
 
२८ आलस्यम् ।
३१ परमात्मा
 
विकरणधर्मित्वम् – ( क्रियाशक्तिः ) उपसंहृतकरणस्यापि निरतिशयैश्वर्य
संबन्धित्वम् ( सर्व० सं० पृ० १६७ नकुली० ) ।
 
-
 
विकरणलाभः - कायनिरपेक्षाणामिन्द्रियाणामभिमत्त देशकालविषयापेक्षवृ
तिलाभ: ( सर्व० सं० पृ० ३८४-३८५ पात० ) ।
 
विकल्पः –१ प्रकारता । यथा सविकल्पकं ज्ञानम् इत्यादौ । २ वैचित्र्यम् ।
तब कचित्सवम् कचिदसवम् ( गौ० ० ५२११४) । यथा भारष्टा-