This page has not been fully proofread.

न्यायकोशः ।
 
७२९
 
प्रयजयो मुख्याः शेषा चोपसदस्त्रयः ॥ ( वह्नि - पु० ) इति । शरीर-
स्थबद्धेर्नामानि यथा वहयो दोषदूष्येषु संलीना दश देहिनः इति ।
दोषदुष्याच यथा वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः
( शा० ति० ) इति । २ तान्त्रिकास्तु रकारः । यथा वर्गाद्यं बहिसंस्थम्
( श्यामास्तोत्रम् ) इत्यादौ इत्याहुः । ३ भल्लातकः ४ निम्बूकच इति
भिषज आहुः ( राजनि० ) । ५ वह्निदेवताकं कृत्तिकानक्षत्रम् इति
ज्योतिषज्ञा आहुः । ६ आधिदैविकः शाण्डिल्यगोत्रो मेषवाहनो हुताशन:
इति कर्मवादिमीमांसका आहुः । ७ वैश्वानराद्यपरनामा परमात्मा इति
वेदान्तिन आहुः ।
 
वा – ( अव्ययम् ) १ विकल्पः । यथा यवैर्वा ब्रीहिभिर्वा यजेत इत्यादौ ।
२ सादृश्यम् । यथा सिन्धौ वाघोमण्डलं गोर्वा रसः इत्यादौ । यथा वा
मणी वोष्टस्य लम्बेते प्रियौ वत्सतरौ मम ( सि० कौ० ) इत्यादौ । यथा
वा आशीविषो वा संक्रुद्धः इत्यादौ । ३ अवधारणम् । यथा सा वा
शंभोस्तदीया वा मूर्तिर्जलमयी मम इत्यादौ । न तृतीया इत्यर्थः ।
४ समुच्चयः । यथा वायुर्वा दहनो वा ( गणरत्न० ) इत्यादौ ।
५ वितर्कः । यथा ज्वरितेन भवता पीतं वा दुग्धम् कृतं वा अपध्यं
भवेत् इत्यादौ । ६ प्रश्नः । यथा तत्र भवता गम्यते वा इत्यादौ ।
७ क्कचित् बाक्यालंकारार्थः । ८ चेत् इत्यर्थः । यथा सुपूतिङन्तचयो
वाक्यं क्रिया वा कारकान्विता ( अमरः ) इत्यादौ इति नागेशभट्ट आह
शब्देन्दुशेखरे ।
 
वाक्छलम् – ( छलम्) [ क ] अविशेषामिहितेर्थे वक्तुरभिप्रायादर्थान्तर-
कल्पना वाक्छलम् ( गौ० १ ।२।१२ ) । नवकम्बलोयं माणवक इति
प्रयोगः । अत्र नवः कम्बलोस्य इति वक्तुरभिप्रायः । विग्रहे तु विशेषो
न समासे । तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यमर्थम् नव
कम्बला अस्येति तावदभिहितं भवता इति कल्पयति । कल्पयित्वा
चासंभवेन प्रतिषेधति एकोस्य कम्बलः कुतो नव कम्बलाः इति । तदिदं
सामान्यशब्दे वाचि छलं वाक्छलमिति ( वात्स्या० १।२।१२ ) । यत्र
९२ न्या० को०