This page has not been fully proofread.

७२३
 
प्रयोजनादिकं च सविस्तरं
उक्त मेवेत्यत्रैव विरम्यते ।
 
न्यायकोशः ।
 
समवायः विशेषण विशेष्यभावश्च इति ।
इन्द्रियार्थसंनिकर्षशब्दव्याख्यानावसर
 
लौकिकाचारः - लोकमात्र प्रसिद्धाचारः । यथा अलौकिका विगीतशिष्टा-
चारविषयत्वम् इत्यादौ भोजनाद्याचारः । अत्र लौकिकत्वं च विधि-
मन्तरा रागादिप्राप्तत्वम् ( नील० मङ्ग० पृ० २) ।
 
व.
 
वंशः - दशहस्तपरिमितो वंशः ।
 
वचनम् – १ [ क ] ज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः । यथा शिष्यं धर्मं ब्रूते
इत्यादौ ब्रूनोर्थः । अत्र धात्वर्थघटके ज्ञाने शिष्यवृत्तित्वस्य शब्दे च
धर्मविषयकत्वस्यान्वयः ( ग० व्यु० का० २ ख० १ १० ४६ ) ।
अयमन्वयप्रकारो ब्रुवणशब्दव्याख्याने प्रदर्शितोप्यध्येतृसौकर्यार्थमिह
पुनः प्रदर्शितः इति विज्ञेयम् । [ ख ] शाब्दिकास्तु विषयतया ज्ञानानु-
कूलशब्दप्रयोगरूपो व्यापारः । यथा माणवकं धर्म ब्रूते इत्यादौ ब्रूजोर्थः
इत्याहु: ( ल० म० कार० २ पृ० ९२) । २ उपदेशशब्दवदस्यार्थो-
नुसंधेयः । एवम् वदधात्वर्थोपि ज्ञेयः ( श० प्र० लो० ७३ टी०
पृ० ९८ ) । ३ वाक्यम् इति काव्यज्ञा आहुः । ४ व्याकरणशास्त्र-
प्रसिद्धः संख्यार्थकः सुपूतिस्वरूप : प्रत्ययः । यथा बहुषु बहुवचनम्
(पा० सू० १ । ४ । २१) द्व्येकयोर्द्विवचनैकवचने (पा० सू० १ । ४ । २२ )
इत्यादौ । ५ शुण्ठी इति भिषज आहुः ।
 
-
 
वधः – प्राणवियोगफलकव्यापारः । यथा नाततायिवधे दोषोन्यत्र गो-
ब्राह्मणात् स्नातः प्रायश्चित्तं कुर्यात् ( वीरमित्रो० सुमन्तुस्मृतिः पृ०
२२ - २८ ) इत्यादौ । वधनिष्पादकत्वं च साक्षात्परंपरया वा बोध्यम् ।
वधनिष्पादकः पञ्चविधः कर्ता प्रयोजकः अनुमन्ता अनुग्राहकः निमित्ती
चेति । यथाहापस्तम्बः प्रयोजयिता मन्ता कर्तेति स्वर्ग नरक फलेषु कर्मसु
भागिनः । यो भूय आरभते तस्मिन्फलविशेष: ( आपस्त • धर्मसु
२।११।२९। १-२ ) इति । इषुकारस्तु न बंधनिष्पादकः । अन्यत्र
 
O