This page has not been fully proofread.

न्यायकोशः ।
 
शोषयाणि इत्यादौ लोडर्थः । समर्थना च पराशक्यधर्मिकस्वशक्यत्वा-
ध्यवसाय: । अत्र स्खेतराशक्यं यत् पर्वतोत्पाटनम् तद्धर्मिकस्वशक्यत्वा-
ध्यवसायवान् इत्यन्वयबोध: ( श० प्र० लो० ९९ टी० पृ० १४५ ) ।
५ विधिः । यथा पटमानय इत्यादौ लोडर्थ: ( श० प्र० लो०
९९-१०० टी० पृ० १४५-९४८) । विधिश्चात्र वच्छिाविषय-
त्वम् । अत्र पटकर्म कमदिच्छाविषयानयनानुकूलकृतिमांस्त्वम् इत्यन्वयः
( तर्का० ४ पृ० ११ ) (सि० च० ४ पृ० ३२ ) । यथा वा
कटं तावद्भवान् करोतु ग्रामं भवानागच्छतु इत्यादौ ( काशिका० ) ।
६ निमन्त्रणम् । यथा अमुत्र भवानास्ताम् अमुत्र भवान् मुताम् इत्यादौ ।
७ आमन्त्रणम् । यथा इह भवान् भुङ्काम् इत्यादौ । ८ अधीष्टः ।
यथा अधीच्छामो भवन्तं माणवकं भवानध्यापयतु इत्यादौ । ९ संप्रश्नः ।
यथा किं नु खलु भो व्याकरणमध्ययै इत्यादौ (काशिका ० ३।३।१६२) ।
१० प्रार्थना । यथा भिक्षां देहि त्वमर्थिभ्यः इत्यादौ लोडर्थः ( श० प्र०)
( ग० व्यु० ल० पृ० १३९ ) । यथा वा भवति मे प्रार्थना व्याकरण-
मध्ययै छन्दोध्ययै इत्यादौ ( काशिका ० ) । ११ आशंसनम् । यथा
चिरं जीवतु भवानित्यादौ लोडर्थः । यथा वा भवतु ते शिवप्रसादः
इत्यादौ लोडर्थः । आशंसनं च वक्राशंसनम् । अथ वा अप्राप्तस्येष्ट-
स्यार्थस्य प्राप्तुमिच्छा । अत्रार्थे सूत्रम् आशिषि लिड्लोटौ ( पा०
सू० ३।३।१७३) इति । तदर्थस्तु आशीर्विशिष्टेथें वर्तमानाद्धातो-
लिंङ्लोटौ प्रत्ययौ भवतः (काशिका ० ) इति । अत्राधिकं तु आशी:
इति शब्दव्याख्याने दृश्यम् । चैत्रोक्तात् जीवतु भवान् इति वाक्यात्
चैत्राशंसा विषयवर्तमानजीवनषांस्त्वम् इत्येवं बोधः । घटो नीलो भवतु
भवान् सुखी भवतु इत्यादौ तु धातुनैव लक्षणयोपस्थापितायां नीला-
युत्पत्तौ तिङाशंसनीयत्वं प्रतीयते । एवं च आशंसाविषयबर्तमाननीलो-
त्पत्तिमा नीलो घटः इत्यादिकस्तत्र बोध: ( श० प्र० लो० ९९
टी० पृ० १४६) ।
 
लोभः -(दोषः ) [क] धर्मविरोधेन परद्रव्येच्छा ( गौ० वृ० ४ । १ । ३ ) ।
तदुक्तम् परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते । अभिलाषो
९१ न्या० को०