This page has not been fully proofread.

न्यायकोशः ।
 
लैनिकम् – १ लिङ्गदर्शनाज्जायमानं ज्ञानम् ( अनुमितिः ) ( प्रशस्त० गु०
पृ० २६ ) । यथा पर्वते घूमेन बहिसाधने वहिव्याप्यघूमवान् पर्वतः
इति लिङ्गदर्शनात् पर्वतो वह्निमान् इत्यनुमितिः । अत्रोदाह्वियते पक्षी-
कृत्य गिरीशं सिद्ध्या रहिताश्च मानहीनाश्च । इच्छन्त्यधिगन्तुमिमे
धनंजयं लिङ्गदर्शनेनैव ॥ (विश्वगुणादर्शे ) इति । अर्थान्तरे धनं जयं च ।
२ [ क ] लिङ्गादिना अनुमितं साध्यम् । यथा आचार्यमते लिङ्गो-
पहितलैङ्गिकभानम् इत्यादौ लैङ्गिकं साध्यम् । [ ख ] लिङ्गादिभिः
कल्पितम् । यथा मीमांसकमते अर्थप्रकाशनसामर्थ्य रूपलिङ्गेन मन्त्रादीनां
तत्तत्कर्मादौ विनियोगः कल्प्यत इति ।
 
लोकः - १ वेदतदुपजीविप्रमाणातिरिक्तप्रमाणम् । यथा अलौकिकत्वम्
इत्यादौ लोकः ( मू० म० १ पृ० १६ ) । २ स्वर्गादिर्लोकः इति
पौराणिका आहुः । ३ मनुष्यश्च लोकः इति काव्यज्ञा वदन्ति ।
लोट् ~~ (तिङ् ) स्ववक्रनुमतत्वस्य धात्वर्थेन्वयबोधने । अनुकूला यादृशी
तिङ् सेव लोट् परिभाष्यते ॥ लोडर्थास्त्वनुमतत्वादयो बहवः सन्ति ।
१ अनुमतत्वम् । यथा करोतु कुरुताम् कुर्वन्तु इत्यादौ लोटोर्थः ।
अत्र तुप्ताम्प्रभृतयश्चैत्रायुक्तत्वधीसहकृताः कृत्यादौ प्रकृत्यर्थे चैत्रा-
धनुमतत्वं बोधयन्ति न तु तिबाद्याः इति लक्षणसमन्वयः तिबादौ
नातिप्रसङ्गश्च ( श० प्र० श्लो० ९९ टी० पृ० १४५ ) इति । अत्र
सूत्रम् लोट् च ( पा० सू० ३।३।१६२ ) इति । तदर्थस्तु लोट्-
प्रत्ययो भवति धातोर्विध्यादिष्वर्थेषु ( काशिका० ) इति । २ अनुज्ञा ।
यथा पत्नी पचतु इत्यादौ लोटोर्थः । अनुज्ञा च कर्तुरिष्टत्वे सति वक्र-
नुमतत्वम्। चैत्रवक्तृकतादृशवाक्यात् चैत्रानुमतस्वेष्टस्य पाकस्य कर्त्री पत्नी
इत्येवं बोधः ( श० प्र० श्लो० ९९ टी० पृ० १४५ ) । ३ आज्ञा ।
यथा शूलं विश विषं भुङ्क्ष्व इत्यादिराजवाक्यस्थलीयलोडर्थः । आज्ञा
च वनुमतत्वे सति कर्तुरनिष्टहेतुत्वम् । अत्र राजानुमतस्वानिष्टहेतुशूल-
प्रवेशकर्तृतावांस्त्वम् इत्याकारो बोध: ( श० प्र० श्लो० ९९ टी०
पृ० १४५ ) । ४ समर्थना । यथा पर्वतमप्युत्पाटयानि समुद्रमपि