This page has not been fully proofread.

न्यायकोशः ।
 
७१७
 
टी०
 
प्रसङ्गः । अत्र अनुमतत्वह्यस्तनत्वाद्यनाकातत्वम् इति विशेषणं देयम् ।
तेन पच्यताम् अपचत् अपचताम् इत्यादौ लोडादौ नातिप्रसङ्गः । अत्र
अतीतः काल इब तन्निष्ठमद्यतनत्वमपि लुडोर्थः । तेन वर्तमानध्वंस-
प्रतियोग्यद्यतनपाककृतिमान् इत्येवं बोध: ( श० प्र० लो० १०३
To पृ० १६१ ) ( ग० व्यु० ल० पृ० १३८ ) । किंच उत्पत्तिः
भूतत्वं च लुङर्थ: ( तर्का० ४ पृ० ११ ) । अथ वा अतीतत्वं लुङर्थः ।
तस्याश्रयतासंबन्धेनाख्यातार्थकृत्यादावन्वयः । वस्तुतः वर्तमानध्वंस एव
लुडर्थः । तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः (ग० व्यु० लका०
पृ० १३८ ) । अत्र सूत्रम् लुङ् ( पा० सू० ३।२।११० ) इति ।
तदर्थस्तु भूतसामान्ये लुङ् इति ( वै० सा० ल० पृ० १४६)
(
( काशिका० ) । अत्र भूतत्वं चातीतत्वम् । तच्चोत्पत्तावन्वेति । तथा
च विद्यमानध्वंसप्रतियोग्युत्पत्तिकत्वं लब्धम् ( तर्का० ४ पृ० ११) ।
वैयाकरणास्तु अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तब घटोभूत्
इत्यत्र क्रियायां निर्बाधम् इति विद्यमानेपि घटे घटोभूत् इति प्रयोगः ।
विद्यमानध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्त्याद्यनुकूलो व्यापारः इति
बोध: इत्याहु: (वै० सा० ल० पृ० १४७) ।
 
लुट् – ( तिङ् ) धात्वर्थे श्वस्तनत्वस्य भावित्वस्य च बोधिका तिङ्
लुडुच्यते । यथा भविता भवितारौ भवितारः इत्यादौ पक्ता पक्तारौ
पक्कारः इत्यादौ च ( तर्का० ४ ) । लडादयस्तु धात्वर्थे भावित्वमेव
बोधयन्ति न श्वस्तनत्वमपि इति तत्र नातिप्रसङ्गः । श्वः पक्ष्यति इत्यादौ
घाटवर्थे श्वस्तनत्वस्य बोधकमपि श्वः इति पदं न तिङ् इति न श्वः इति
पदेतिप्रसङ्गः ( श० प्र० श्लो० १०५ पृ० १६२ ) । अत्र लुडर्यो-
नद्यतन भविष्यत्त्वम् । तच्च शब्दप्रयोगाधिकरण दिवसावृत्तित्वे सति शब्द-
प्रयोगकालीनप्रागभावप्रतियोगित्वम् । शब्दप्रयोगाधिकरणदिवसध्वंसो-
त्पत्तिकत्वं वा । केचित्तु भविष्यत्त्वमेव लुडर्थः इत्याहु: ( ग० व्यु ०
ल० पृ० १३६ ) । तण्डुलं चेत्पचेदोदनमपि भुञ्जीतेत्यादौ तु कियाति-
पतनस्य वर्तमानत्वमेव लिङा प्रत्याप्यते न त्वतीतत्वम् इति तद्वयुदासः