This page has not been fully proofread.

न्यायकोशः ।
 
ते च स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः । मानसाः केचिदा-
ख्याताः कथिताः केपि कायिकाः ॥ कर्मजाः कथिताः केचिदोषजाः
सन्ति चापरे । फर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः ॥ इति
च । साभ्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाभ्यः
कष्टसाध्यो द्विविधः साध्य उच्यते ॥ ( राजनि० ) इति च । २ कुष्ठौ-
षधम् ( मेदिनी ० ) ( वाच० ) ।
 
रोदनम्
– [ क ] इष्टवियोगेन अभिघातेन वा यद्वाष्पनिर्मोचनम् तत् ।
यथा सोरोदीत् इत्यादौ ( शाबरभा० १।२।१ पृ० ३९ ) । इदमत्रा-
नायते । सोरोदीद्यद रोदीत्तद्रुद्रस्य रुद्रत्वं यदवशीयत तद्रजत ५ हिरण्यम-
भवत्तस्माद्रजत ५ हिरण्यमदक्षिण्यमभुज हि यो बर्हिषि ददाति पुरास्य
संवत्सरागृहे रुदन्ति तस्माद्वर्हिषि न देयम् (तैत्तिरीयसंहिता १/५/१ - २)
इति ।[ ख ] क्रन्दनम् । तञ्च दुःखजन्यो ध्वनिविशेषः इति काव्यज्ञा आहुः ।
रोधनम् –[ क ] देशान्तरसंचार विरोधिव्यापारः । यथा गां ब्रजं रुण-
द्वीत्यादौ रुघधात्वर्थो रोधनम् । अत्र संचारविरोधित्वं च संचारानुत्पाद-
प्रयोजकत्वम् । अनुत्पादे प्रधानकर्मगोवृत्तित्वान्वयः । देशान्तरपदार्थैक
देशे देशविशेषणभेदे ब्रजम् इति द्वितीयान्तार्थव्रजप्रतियोगित्वान्वयः ।
रुध्यते गां ब्रजः इत्यादावन्वयबोधः स्वयमूहनीय: ( ग० व्यु० का० २
ख० १ पृ० ४५ ) । अत्र व्रजस्याधिकरणत्वाविवक्षायाम् अकथितं च
( पा० सू० १/४/५१) इत्यनेन गौणकर्मत्वम् । तत्र लकारः । गौणे
कर्मणि दुह्लादे: इत्यनुशासनात् । अत्राधिकं च दोहनशब्दव्याख्याने
ज्ञेयम् । रुष्यते गां ब्रजः इत्यादौ व्यापार प्रयोज्यगोनिष्ठानुत्पादसंबन्धि
संचारावच्छेदकदेशनिष्ठभेदप्रतियोगी ब्रजः इति शाब्दबोधः इति ।
[ ख ] शाब्दिकास्तु निर्गमप्रतिबन्धद्वारा ब्रजादधिकरणक चिरस्थित्यनु-
कूलव्यापारः । यथा ब्रजमवरुणद्धि गामित्यादौ रुधेरर्थः इत्याहुः ।
अत्र व्रजे गौस्तिष्ठति तत्र तां निर्गमप्रतिबन्धेन चिरं स्थापयति इति
संप्रत्ययः ( ल० म० सुबर्थ ० का० २ पृ० ९२ ) ।
 
हिणी – कल्याणीशब्दे दृश्यम् ।
-