This page has not been fully proofread.

न्यायकोशः ।
 
६७१
 
शास्त्रोक्तः । प्रकारान्तरेणापि योगो द्विविधः संप्रज्ञातः असंप्रज्ञातश्चेति ।
तथा योगस्त्रिविधः ज्ञानयोगः कर्मयोगः भक्तियोगश्च ( भाग ० स्क० ११
अ० २० श्लो० ६ ) इति । इदं च बोध्यम् । षष्ठभगवदवतारो दत्तात्रेयः ।
सच आन्वीक्षिकीमलर्काय प्रह्लादादिम्य ऊचिवान् ( भाग ० १ । ३ । १२) ।
तेन च स्वमंहितायां योगोनुशिष्टः इति । ४ उपायः । ५ युक्तिः ।
६ जीवात्मपरमात्मनोः संबन्धः इति केचिद्वेदान्तिन आहुः । तदुक्तम्
योगं संयोगमित्याहुर्जीवात्मपरमात्मनोः इति ( वाच० ) । ७ देवतानु-
संघानं योगः इति रामानुजीयाः नारदपञ्चरात्रविद : आहुः ( सर्व •
पृ० ११७ रामा० ) । ८ अप्राप्तस्यार्थस्य प्राप्तये पर्यनुयोगो योगः । यथा
योगाचारः इत्यादौ इति बौद्धा आहुः । ९ शब्दादीनां प्रयोगः इति
वैयाकरणा आहुः । १० भेषजम् इति भिषज आहुः । ११ योगः
कर्मसु कौशलम् इति कर्मकतारोङ्गीचक्रुः । १२ छलम् ( उपधिः )
इति व्यवहारशास्त्रज्ञा आहुः । अत्र स्मृतिः योगाधमनविक्रीतं योगदान-
प्रतिग्रहम् । यस्य वाप्युपधिं पश्येत्तत्सर्व विनिवर्तयेत् ॥ ( याज्ञ० अ० २
श्लो०
० १८१ टी० मिता० पृ० ९४ ) इति । योगः कपटम् इति
मनुः ( ८/१६५) । १३ रविचन्द्रयोगाधीना विष्कम्भादयः सप्तविंशतिः
पदार्था: इति ज्योतिषज्ञा आहुः । १४ तिथिवारनक्षत्राणां संबन्धविशेषः ।
यथा सिद्धियोगः अमृतसिद्धियोगः अर्धोदययोगः दग्धयोगः इत्यादिः इति
मौहूर्तिका आहुः । १५ लग्नादिगृहविशेषे स्थितो ग्रहविशेषः । यथा
राजयोगः नाभसयोगः इत्यादिः इति कार्तान्तिका आहुः । १६ यात्रा-
याम् आलग्नात् केन्द्र त्रिकोणस्थितो बुधजीवशुक्राद्यन्यतमः इति ज्योति:-
शास्त्रज्ञा आहुः । तदुक्तम् एको ज्ञेज्यसितेषु पञ्चमतपः केन्द्रेषु योगस्तथा
द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः । योगे क्षेममथाधि-
योगगमने क्षेमं रिपूणां वधः (मु० चि० ) इति । १७ कामुकका मिनी-
संमेलनं योगः इत्यालंकारिका वदन्ति । १८ चित्तद्वारेणात्मेश्वरसंबन्धो
योगः ( सर्व० सं० पृ० १६९ नकुली० ) ।
 

 
योगक्षेमः - १ अनुभवमनुरुष्य वस्तुस्थितिसंगमनम् । यथा भूतले न
घटः इत्यादौ घटांशे भूतलवृत्तित्वाभावः संगम्यते इति । अत्र च भूतले