This page has not been fully proofread.

न्यायकोशः ।
 
विरामाभावः । यथा जातौ जात्यन्तरं तत्रापि जात्यन्तरमित्येवं तत्र तत्र
जात्यन्तरस्वीकारेनवस्था । [ख ] अव्यवस्थितपरंपरोपाघीनोनिष्टप्र-
सङ्गः । यथा——यदि घटत्वं घटजन्यत्वव्याप्यं स्यात्कपालसमवेतत्व-
व्याप्यं न स्यात् इति (गौ० वृ० १।१।४०) । २ प्राच संकेत इति केचित् ।
अनवस्थितत्त्रम् – लब्धायामपि समाधिभूमौ चित्तस्याप्रतिष्ठान वस्थितत्वम्
( सर्वद० सं० पृ० ३५५ ) ।
 
अनवस्थितिः——अनवस्थावदस्यार्थोनुसंधेयः ।
 
अनाकाङ्कम् – जनितान्वयबोधत्वेन निराकाम् ( कु० ३ ) । यथा घटो
घटः इति वाक्यमनाका भवति । इदं च शाब्दबोधविघटकं भवति ।
अत्र प्रथमघटशब्देन बोधित एवार्थो द्वितीयघटशन्देन बोध्यते । तादृश-
बोधन आकाहाविरहेण तद्वाक्यं निराकामिति ज्ञेयम् ।
 
-
 
अनागतलम् – भविष्यत्व वदस्यार्थोनुसंधेयः ।
 
-
 

 
अनादित्वम् – १ उत्पत्तिशून्यत्वम् (वाक्य० ) । यथा प्रागभावस्यानादि-
त्वम् । २ सजातीयप्रयोगपूर्वकत्वम् । यथा शब्दस्यानादित्वमिति शाब्दिका
वदन्ति ( चि० ४ ) ।
 
अनादिषट्टुम् – जीव ईशो विशुद्धा चित्तथा जीवेशयोर्मिंदा । अविद्या
तच्चितोर्योगः षडस्माकमनादयः ॥ इति मायावेदान्तिनो मन्यन्ते ।
 
-
 
अनायतिः – गत्यन्तराभावः । यथा अनायसा जीवनादृष्टमेत्रोद्बोधकं कल्प्यत
इत्यादौ । अत्र च सिद्धान्ते प्रवृत्ति प्रतीष्टसाधनत्वज्ञानस्य कारणस्व-
स्वीकारात्तादृशकारणाभावेन बालकानां स्तनपानप्रवृत्यनुपपस्या जन्मा
न्तरानुभूतेष्टसाधनत्वस्मरणकल्पने जन्मान्तरानुभूतानामन्येषामपि पदा-
र्थानां स्मरणापत्तिः । तद्वारणाय अनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यत
इत्यवधेयम् ।
 
अनारम्याधीतः - ( मद्यः ) कंचित्कर्मविशेषमप्रकृत्यैव पठितः ।
अनित्यः -- उत्पत्तिमान्ध्वंसप्रतियोगी च । यथा - नैयायिकमते शब्दः अनिष्यः
( स० प्र० ख० ४ १० १२४ ) ।