This page has not been fully proofread.

न्यायकोशः ।
 
(३० ६२११५ ) । [ख ] प्राणध्वंसः । [ग] चरमप्राणशरीर-
संयोगध्वंसः ( गौ० वृ० १११११९ ) ( नील० पृ० ४२ ) ( दि० १
पृ० २०) (३० वि० ६।२।१५ ) । प्राणशरीरसंयोगे चरमस्वं च
स्वसजातीयशरीरवृत्तिप्राणसंयोग प्रागभावानधिकरणत्वम् ( राम० १
पृ० २० ) । [घ ] शरीरमनोविभागः (वै० उ० ६/२/१५ ) ।
यथा न जायते म्रियते वा कदाचित् ( गीता० २।२०) इत्यादौ ।
उपात्तानां जातिविशिष्टदेहेन्द्रियमनोहंकारबुद्धिवेदनानां परित्यागो मरणम्
इति सांख्या आहुः ( सांख्य० कौ० ) । स्कन्धनाशो मरणम् इति बौद्धा
आहुः । केचित्तु देहात्मनोर्विच्छेदः प्राणवायोरुत्क्रमणरूपो व्यापार-
विशेषो वा मरणम् इत्याहुः ।
 
मर्यादा -१ [ क ] सीमा । सा द्विविधा कालरूपा देशरूपा च । तत्र
कालरूपा यथा आरभ्य तस्यां दशम तु यावत् प्रपूजयेत्पर्वतराजपुत्रीम्
इत्यादौ यावदर्थो मर्यादा । अत्र यावच्छब्देन पूजारूपक्रियायां शुरू
दशमी निष्ठतादृशसीमात्वनिरूपकत्वं प्रत्याय्यते । तावतैवार्थतः शुक्कदशम्यां
मर्यादात्वं लभ्यते । अत्र च प्रागभाव एव यावत्पदार्थः । द्वितीयार्थः
प्रतियोगित्वम् अनुयोगित्वं वा । तत्र तत्प्रकृत्यर्थदशम्या अन्वयः ।
तावता दशमीप्रतियोगिकप्रागभावलाभः । तस्य स्वप्रतियोग्यवृत्तित्व-
विशिष्टव्यापकतासंबन्धेन पूजारूपसमभिव्याहृतक्रियायामन्वयः ( ग०
ब्यु० का० २ ख० २ पृ० ७५ ) । देशरूपा मर्यादा यथा काशीतः
कौशिक यावद्याति इत्यादौ यावदर्थो मर्यादा । अत्र यावत्पदेन च
कौशिक्यनधिकरणकत्वे सति काशीपूर्वकौशिकीपश्चिमदेशव्यापकत्वं गमने
प्रत्याय्यते । तत्र द्वितीयार्थोबधित्वम् अवधिमत्त्वं वा । तस्य च प्रतीची-
त्वादावन्वयः । निष्कर्षः पूर्ववस्वयमूहनीय: ( ग० व्यु० का० २
ख० २ पृ० ७६ ) । [ ख ] वैयाकरणास्तु स्थित्यनतिक्रमः । मर्यादा
द्विविधा कालरूपा देशरूपा च । तत्राद्या कालरूपा यथा आमुक्तेः
संसारः इत्यादावाङोर्थः । अत्र मुक्तिपदं तत्कालपरम् । मर्यादामर्यादि-
भावसंबन्ध आयोत्यः पञ्चम्यर्थः । एवं च मुक्तिमर्यादकः संसारः इति