This page has not been fully proofread.

i
 
न्यायकोशः ।
 
( प० मा० ) । युगपज्ज्ञानानुत्पत्तिः मनसो लिङ्गम् (गौ० १।१।१६) ।
अत्र भाष्यम् । अनिन्द्रियजनिमित्ताः स्मृत्यादयः कारणान्तरनिमित्ता
भवितुमर्हन्ति इति । युगपञ्च खलु घ्राणादीनां गन्धादीनां च संनिकर्षेषु
सत्सु युगपद्भानानि नोत्पद्यन्ते । तेनानुमीयते अस्ति तत्तदिन्द्रियसंयोगि
सहकारि निमित्तान्तरम् अव्यापि यस्यासंनिधेर्नोत्पद्यते ज्ञानम् संनिधे-
श्रोत्पद्यते इति । मनःसंयोगानपेक्षस्य हीन्द्रियार्थसंनिकर्षस्य ज्ञानहेतुत्वे
युगपदुत्पद्येरन् ज्ञानानि (वात्स्या ० १ । १ । १६ ) इति । एतस्यार्थं वृत्तिकार
आह । युगपत् एककाले । एकात्मनि इति पूरणीयम् । ज्ञानाना-
मनुत्पत्तिर्यतः स एव धर्मो ज्ञानकारणाणुत्वम् मनसो लिङ्गम् लक्षणम्
( गौ० वृ० १/१/१६ ) इति । अत्र विप्रतिपत्तिः । समयसौक्ष्म्याना-
कलनात्तत्र दीर्घशष्कुलीभक्षणादौ नानावधानादौ च यौगपद्याभिमानो
भ्रम इति नैयायिकाः संगिरन्ते ( न्या० दी० पृ० २१) । वेदान्तिनस्तु
मनसः संकोचविकासशालित्वात् ज्ञानानां यौगपद्यमयौगपद्यं चोपपद्यते
इत्याहु: ( म० प्र० १ पृ० १४ ) । मनसो लक्षणं च स्पर्शरद्दितत्वे
सति क्रियावस्वम् ( त० दी० ) । वेगवत्प्राणपवनसंयोगाच्चलनक्रियो
पपत्तिः इति केचिद्वदन्ति ( न्या० सि० दी० पू० ४१ ) । अथवा
मानसत्वावच्छिन्न कार्यतानिरूपितकारणत्वे सतीन्द्रियत्वम् ( वाक्य ०
पृ० ६ ) । यद्वा द्रव्यसमवायिकारणस्वरहिताणुसमवेतद्रव्यत्वापरजाति:
( सर्व० सं० पृ० २१९ औलू० ) । मीमांसकास्तु आत्मान्यत्वे सति
ज्ञानासमवायिकारणसंयोगाश्रयत्वम् इत्याहुः ( न्या० म० पृ० १४ ) ।
[ख] मनस्त्वाभिसंबन्धवत् ( त० मा० ) ( प्रशस्त० पृ० २३ )
( न्या० म० ) । [ ग] ] मयि सुखम् इति सुखप्रत्यक्षस्या साधारणं
कारणम् (त० कौ० ) ( ता० २० श्लो० ३० ) । अत्र मनसः प्रत्यक्ष-
करणत्वे आत्ममनःसंयोगो व्यापारो बोष्यः ( त० कौ० ) । [ ६ ]
सुखाद्युपलब्धिसाघनमिन्द्रियम् ( गौ० वृ० १।९।१६ ) ( त० भा०
अर्थ० पृ० ३१ ) ( भा० प० ) ( त० सं० ) । यथा सर्वार्थोपलब्धौ
नेन्द्रियाणि प्रभवन्ति इति सर्वविषयमन्तःकरणं मनः (वात्स्या० १११।९)।
मनस इन्द्रियत्वमाह । नैयायिकस्य मन इन्द्रियम् । तच्च समानत