This page has not been fully proofread.

न्यायकोशः ।
 
जपतां जुहृतां न्चैव विनिपातो न विद्यते ॥ इत्यनेन बोधितादर्शदर्शनादेः
पृथगेष मङ्गलवम् । न तु विघ्ननिवर्तकतया । तत्र नानार्थतैय इति
(चि० १ मङ्ग० पृ० १०१ - १०२ ) । [ग] अन्ये तु विशेषण-
तादिसंबन्धावच्छिन्न प्रारिप्सित विघ्नध्वंसत्वावच्छिन्न कारणतावत् इत्याहुः
( म० वा० पृ० १०) । [घ ] अगर्हिताभीष्टावाप्तिर्मङ्गलम् इति योग-
शास्त्रज्ञा आहुः । अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टम् ( सर्व०
पृ० ३४१ पात० ) । २ प्रशस्ताचरणं मङ्गलम् इति धर्मज्ञा वदन्ति ।
३ हरिद्रा । ४ दूर्वा चेति काव्यज्ञा आहुः । पौराणिकमते मङ्गल-
द्रव्याण्यष्टौ लोकेस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरा-
दिव्य आपो राजा तथाष्टमः ॥ ( मत्स्यसूक्ते प० ४२) ( वाच० ) इति ।
 
-
 
मतानुज्ञा - ( निग्रहस्थानम् ) [ क ] स्वपक्षदोषाभ्युपगमात् परपक्षदोष-
प्रसङ्गो मतानुज्ञा ( गौ० ५/२/२१ ) । यः परेण चोदितं दोषं स्वपक्षे-
भ्युपगम्यानुद्धृय बदति भवत्पक्षे समानो दोषः इति स स्वपक्षे दोषाम्यु-
पगमात्परपक्षे दोषं प्रसञ्जयन्परमतमनुजानातीति मतानुज्ञा नाम निग्रह-
स्थानमापद्यते ( वात्स्या० ५२२१२१ ) इति । [ ख ] स्वपक्षे दोष-
मनुद्धृत्य परपक्षे दोषाभिधानम् ( दि० १ ) ( नील० पृ० ४६ )
यथा शब्दो नित्यः श्रावणत्वादित्युक्ते ध्वनावनैकान्तिकत्वेन हेत्वामासो-
यम् इत्युक्तौ शब्दः अनित्यः कृतकत्वादिति साधिते ध्वनेरपि पक्षत्वान्न
दोषः इत्युक्तौ असिद्धत्वात् तवापि हेत्वाभासोयम् इत्युक्तौ सोयं मतानु-
ज्ञया निगृहीतः स्यात् । अप्रतिषिद्धमनुमतं भवतीति स्वपक्षे दोषाभ्यु-
पगमात् ( गौ० वृ० ५/२/२१ ) । [ग] स्वसिद्धान्ते परापादित-
दोषमनुद्धत्य परस्यानिष्टबुद्ध्येष्टप्रसञ्जनम् । यथा केनचिदात्मनः पुरुषत्वा-
चोरस्त्वमसि इत्युक्ते तत एव हेतोः त्वमपि चोरः इति प्रसञ्जनम् । नित्यः
शब्द: कार्यत्वादित्युक्ते तत एव हेतोस्तवाप्यनित्यः स्यात् इत्यादीन्युदाहर-
णानि द्रष्टव्यानि । अत्र अनिष्टमेव परस्परं ब्रूयात् इति रहस्यम् (सार-
सं० परि० ३ लो० १४८ टी० पृ० ११५) । [] पराभिमतस्वार्थस्व
स्वप्रतिकूलस्य स्वयमेवाभ्यनुज्ञा ( स्वीकारः ) ( त० मा० १०५१ ) ।