This page has not been fully proofread.

६२८
 
न्यायकोशः ।
 
( भा० प० श्लो० ४२ ) इत्यादौ च सूर्यतेजसि विद्यमानस्य शुक्लरूपस्य
भास्वरत्वम् । अत्रोक्तं दिनकरभट्टै: भास्वरत्वं जाति विशेषः । स च तेजोरूप-
मात्रवृत्तिः शुक्लत्वव्याप्यश्च इति विज्ञेयम् ( दि० १ तेजोनि० पृ० ७८ ) ।
भिक्ष – (धातु:) प्रार्थनम् । यथा नृपमर्थे भिक्षत इत्यादौ ( श० प्र० श्लो०
७३ टी० पृ० ११२) ।
 
भिक्षा – १ याचनम् ( ल० म० ) । २ भक्षणीयमन्त्रम् । यथा भिक्षां
देहि त्वमर्थिम्य इत्यादौ । अत्र मिक्षाशब्दस्य भक्षणीय इत्यर्थः ( श०
प्र० श्लो० १०० टी० पृ० १५६ ) । अत्र भिक्षाशब्दः कर्मसाधन
इति बोध्यम् ।
 
भिदू - ( धातुः ) १ अन्यत्वेन ज्ञापनम् । अत्र ज्ञापनं च ज्ञानविषयता-
प्रयोजक व्याप्तिपक्षधर्मता । तदाश्रयोसाधारणधर्म एव भिदादिकर्तृत्वा
द्भेदक उच्यते । अन्यत्वप्रकार कानुमितिविषयता रूपधात्वर्थतावच्छेदक-
फलाश्रयो भिदाकर्मतया मेद्यः । एवं च पृथिवीतरेभ्यो भिद्यत इत्यादौ
पृथिव्यादेः कर्मतैव न केवलकर्तृता । २ मेदः । यथा पटाद्भिन्नम् घटा-
द्भिद्यते इत्यादौ धात्वर्थः । ३ विदारणम् । यथा भिद्यते हृदयग्रन्थिः
इत्यादौ मिथते कुसूल इत्यादौ वा भिधात्वर्थः ( ग० व्यु० का०
५पृ० १११ ) ।
 
मिदा --भेदः (अन्योन्याभावः ) ।
 
भिन्नत्वम् – १ भेदानुयोगित्वम् । यथा घटः पटाद्भिः इत्यादौ घटस्य
पटप्रतियोगिकभेदानुयोगित्वम् । एवम् अन्यत्वादयः शब्दाः स्वयं नि
र्वाच्याः । २ रोगविशेषनिष्ठो धर्मः इति भिषज आहुः । तदुच्यते
भावप्रकाशे शक्तिकुन्तेषुखामविषाणैराशयो हतः । यत्किंचित्प्रस्रवेत्तद्धि
भिन्नमित्यभिधीयते ॥ ( वाच० ) इति । आशयः कोष्ठः । ३ विदारण
कर्मत्वम् इति काव्यज्ञा आहुः ।
 
O
 
भुक्तिः – उपभोगः ( वहिवाट इति प्र० ) ।
 
भुजिष्या - (दासी) पुरुष नियतपरिग्रहा भुजिष्या (मिताक्षरा अ० २।२९० ) ।
 
-