This page has not been fully proofread.

न्यायकोचः ।
 
[ ख ] पठनम् । तच्च गुरुमुखोच्चारणानुसार्युच्चारणम् ।
 
[ग] सार्थाक्षरग्रहणमिति मीमांसकाः । यथा सानो वेदोध्येतन्यो
ज्ञेयश्चेत्यादौ ।
 
[घ ] अक्षरमात्रपाठोध्ययन मिति वेदाक्षरपठनकर्तार इदानींतना वैदि-
कंमन्या मन्यन्ते ।
 
अध्यवसायः - १ इदमेवमेव - इति विषयपरिच्छेदो निश्चयः । २ उपात-
विषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोभिभवे सति यः सख-
समुद्रेकः सोयमभ्यवसाय इति वृत्तिरिति च सांख्या आहुः । स चाभ्य-
वसाय आत्मधर्म इति नैयायिकाः । बुद्धिधर्म: ( बुद्धेर्व्यापार ) इति
सांख्यादयः ( सां० कौ० ) ।
 
अध्यात्मम् – आत्मसंबन्धि । यथा - इत्यध्यात्ममित्यादौ ।
अध्यायः -- १ अध्ययनम् । यथा स्वाध्यायोध्येतव्य इत्यादौ । २ वे-
दशास्त्रादिप्रन्धस्यैकार्थविषयसमाप्तिद्योतको विश्रान्तिस्थानमंशविशेषः ।
यथा श्रीभागवतस्य पञ्चमोध्याय इत्यादौ ।
 
अध्यावह निकम् – यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावहनिकं
नाम स्त्रीधनं तदुदाहृतम् ॥ ( मिताक्षरा अ० २ लो० १४३ )
अध्यासः – १ अयथार्थज्ञानम् । २ स्मृतिरूपः परत्र पूर्वदृष्टावभास इति
शंकरभारती वक्ति । यथा शुक्तौ इदं रजतमिति ज्ञानम् ( शारीर० ) ।
स चाध्यासो द्विविधः - अर्थाध्यासो ज्ञानाध्यासचंति । तदुक्तम्-
प्रमाणदोष संस्कारजन्मान्यस्य परात्मता । तद्धीश्चाध्यास इति हि द्वयमिष्टं
मनीषिभिः ॥ ( सर्वद० सं० शांक० पृ० ४२० ) ।
 
अध्याहार: - १ अश्रुतपदानामनुसंधानम् ( दि० ४) । यथा घटमान-
येत्युक्ते त्वमिति पदस्याध्याहारः । अध्याहारो द्विविधः । शब्दाभ्याहारः ।
अर्थाध्याहारः । शब्दाध्याहारो नामाकाङ्क्षतार्थबोधकपदानुसंधानम् ।
अर्थाध्याहारो नामाकारितार्थानुसंधानम् । अत्रेदं बोध्यम् नैयायिकैः
१ अत्र आत्मानं देहमिमियादिकं क्षेत्रमझ वाषिकृत्येति व्युत्पत्तिः ।