This page has not been fully proofread.

४ मीमांसकास्तु भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः । यथा
यजेतेत्यादौ लिङाद्याख्यातार्यो भाषनेत्याहुः ( लौ० भा० ) । अत्रायं
विशेषो ज्ञेयः । भट्टमते शाब्दी भावना आर्थी भावना चेति भेदेन
द्विविधा भावना । तत्रान्त्यायां भावनायां भाव्यजनकत्वम् । भाव्यत्वं चेष्ट-
त्वम् इति विज्ञेयम् (त० प्र० ख० ४ पृ० ९४ ) । ५ पौराणिकास्तु
मानसज्ञानविशेषो भावना ( चिन्ता० ) । सा च त्रिविधा भावना विप्र
विश्वमेतन्निबोधत । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥
( विष्णुपु० अं० ६ अ० ७ ) इत्याहुः । ६ बौद्धमते भावनाचतुष्टयम् ।
तच बौद्धशब्दे दृश्यम् । ७ भिषजस्तु निर्यासादिना चूर्णद्रव्यस्य मिश्री-
करणे चूर्णद्रव्यस्य निर्यासादिना संस्कारविशेष: ( औषधसंस्कार विशेष:)
भावना इत्याहुः । तत्प्रमाणमुक्तं भावप्रकाशे यथा द्रवेण यावन्मानेन
चूर्णे सर्वे प्लुतं भवेत् । भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः ॥
( वाच० ) इति ।
 
भावनापञ्चकम् – हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाष
णेनापि भावयेत्सूनृतं व्रतम् ॥ ( सर्व० सं० पृ० ६६ आई० ) ।
 
भावित्वम् – १ भविष्यवम् । २ भावविशिष्टत्वम् ।
 
-
 
भाव्यम् — भाव्यं च द्विविधम् ईश्वरस्तत्वानि च ( सर्व० सं० पृ० ३५६
पातञ्ज ० ) ।
 
-
 
भाषणम् - यत्किचिज्ज्ञानानुकूलशब्दप्रयोगः । अत्रायं नियमः साधु भाषि-
तव्यम् नापभ्रंशितवै न म्लेच्छितवै इति श्रुतिः । खरादिशब्दास्तु
रासभादौ म्लेच्छैरिवार्यैरपि संकेतिताः इति तत्प्रयोगे न दोषः
( श० प्र० श्लो० २२ टी० पृ० २६ ) । न म्लेच्छितबै इत्यस्य म्ले.
च्छमात्रसंकेतितानां शब्दानां प्रयोगो न कार्य इत्यर्थः ।
भाषा-१ तत्तदेशस्थजनवर्तननिर्वाहकं
अथ भाषाविभागः (१) संस्कृता
 
वाक्यम् । यथा संस्कृतभाषा ।
(२) सौरसेनी ( ३ ) महाराष्ट्री
 
( ४ ) मागधी ( ५ ) अर्धमागधी ( ६ ) प्राध्या ( ७ ) अवन्तिका
(८) दाक्षिणात्या (९) शाकारी (१०) बाह्रीका (११) द्राविडी