This page has not been fully proofread.

६२४
 
न्यायकोशः ।
 
इत्यादौ धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्या नैश्वर्याणि भावाः ( सांख्य
कौ० का० ४०-४५ ) इत्युक्ताः । ९ प्रकृतिजन्यबोधे प्रकारः
असाधारणधर्मः भावः । यथा घटस्य भावो घटत्वम् इत्यादौ इति
सर्वशास्त्रकारा आहुः । अत्रायं विशेषो ज्ञेयः । प्रकृतिजन्यबोधे येन
संबन्धेन तत्प्रतिपाद्यतावच्छेदकधर्मस्य प्रकारता तेन संबन्धेन तदितरा-
वृत्तित्वे सति तद्वृत्तिर्धर्मः इति ( भवानन्दी० ) । अत्र तस्य भावस्त्व-
तलौ (पा० सू० ५/१/११९) इति सूत्रेण भाववाचकस्त्वप्रत्ययो
विहितः इति ज्ञेयम् । १० बासना संस्कारश्च इति मीमांसकाः प्रवदन्ति ।
११ चेतनमचेतनम् इति द्विविधभेदयुतः अस्वतन्त्रतत्त्वविशेषो भावः
इति मध्वाचार्याः प्राडुः । १२ भक्तिरपीति सर्वे वेदान्तिनो वदन्ति ।
१३ हृद्द्रतावस्थावेदको मानसविकारो भावः । स च निर्वेदादिर्व्यभिचारि-
भावस्त्रयस्त्रिंशद्विधः रत्यादिः स्थायी भावश्च नवविध इति रसिका आहुः ।
तदुक्तम् विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः
स्थायी भावः सचेतसाम् ॥ ( सा० द० परि० ३ श्लो० १ ) इति ।
१४ नाव्योक्तनानापदार्थचिन्तकः पण्डितः इति नाटकज्ञा ब्रुवते ।
१५ संगीतसंगतपदार्थद्योतकहस्तचेष्टशविशेषो भावः इत्यभिनयकलाज्ञा
नर्तकाश्च संगिरन्ते । १६ अभिप्रायोपीति काव्यज्ञा संजगदिरे ।
१७ अलंकारविशेषः इत्यालंकारिका आहुः । स्त्रीणां यौवनकाले सत्व-
भवाष्टाविंशत्यलंकारान्तर्गतोङ्गजः प्रथमालंकारोयम् । तथा चोक्तम्
निर्विकारात्मके चित्ते भावः प्रथमविक्रिया इति । १८ जन्म इति पौरा-
णिकाः संवदन्ते । १९ लग्नादितस्तन्वादिदश विधो भावः इति मौहूर्तिका
आहुः । २० ग्रहाणां द्वादश विधचेष्टा विशेष: इति ज्योतिर्विद आहुः ।
२१ दिव्यवीरपशुमेदेन त्रिविधो भावः इति तब्रज्ञा आहुः । २२ मध्व-
मतानुयायिवेदान्तिनस्तु प्रथमप्रतीतौ यः अस्ति इति प्रतीतिविषयः स
भाव इत्याहु: ( प्र० च० परि० २ पृ० ४८ ) ।
 
भावना - १ ( गुणः ) [ क ] अनुभवजन्यः स्मृतिहेतुर्गुणविशेषः
( त० सं० ४ ) । स तु संस्कारप्रभेदः जीवमात्रवृत्तिः अतीन्द्रियश्चेति