This page has not been fully proofread.

न्यायकोचः ।
 

 
भावप्रतियोगित्वम् । यथा अनागतः कालः इत्यादौ कालस्य भविष्यत्त्वम्
(वाक्य० १पृ०६) (नील० १ काल० पृ० १०) । [ ख ] आयकृति-
प्रागभावः (न्या० म० ४ पृ० २० ) । [ग] वर्तमानप्रागभावः । यथा
पक्ष्यतीत्यादौ ऌडर्थः । अत्र ऌडर्थस्य तादृशप्रागभावस्य तदर्थकृतौ प्रति-
योगितासंबन्धेनान्वयः । प्रागभावानङ्गीकारे तु वर्तमानध्वंस एव ऌडर्थः
( ग० व्यु० ल० पृ० १३६ ) । [घ ] वर्तमान प्रागभावप्रतियोगित्वम् ।
यथा घटो भविष्यतीत्यादौ धात्वर्थोत्पत्तेर्भविष्यत्त्वम् । पक्ष्यतीत्यादौ
चाख्यातार्थ कृतेर्भविष्यत्त्वम् ( त० प्र० ख० ४ पृ० ८२ ) ( ल०
म० लकार० ) । [ ङ ] विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् (तर्का ०
ख० ४ ) ( दीधि० २ ) । यथा नयतीत्यादौ ऌडर्थः ( त० प्र०
ख० ४ पृ० ८३ ) ( ग० न्यु० ल० पृ० १३५ ) । यथा वा
आगमिष्यतीत्यादौ ऌटोर्थः । अत्र विद्यमानप्रागभावप्रतियोग्युत्पत्तिका
गमनानुकूलकृतिमान् इत्यर्थो बोध्यते ( तर्का० ख० ४ पृ० ११ ) ।
[च] वर्तमानकालोत्तरकालोत्पत्तिकत्वम् (त० प्र० २ ) ( दीधि० २ ) ।
यथा ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः
कार्यसिद्धेर्हि लक्षणम् ॥ ( रघु० स० १० श्लो० ६) इत्यादौ ।
[ छ ] वर्तमानध्वंसः । यथा पक्ष्यतीत्यादौ ऌडर्थः । अयं च प्रागभावा-
नङ्गीकारपक्षेपि संगच्छते इति विज्ञेयम् ( ग० व्यु० ल० पृ० १३६ ) ।
२ पौराणिकास्तु महापुराणान्तर्गतपुराणविशेषः । यथा भविष्यपुराण-
मित्यादौ इत्याहुः (नारदीय० पु० पा० ४ अ० १०० ) ।
 

 
-
 

 
भाक्त:- -१ लाक्षणिकः शब्दः । गौण इत्यर्थः । यथा सिंहो माणवक इत्यादौ
सिंहशब्द: । अत्र सिंहपदस्य सिंहसदृशे लक्षणा । सादृश्यं च शौर्यादिना
इति नैयायिका आहुः । तथा च
इति शाब्दबोध: । शाब्दिकास्तु
च सिंहवृत्तिशौर्यक्रौर्यादयो गुणा आरोप्यन्ते इत्याहुः । तथा चैतन्मते
सिंहवृत्त्यारोपितगुणवान्माणवकः इति बोधः । २ गौथ्या वृत्या
 
सिंहवृत्तिगुणसदृशगुणवान्माणवकः
सिंहपदस्य सिंह एवार्थः । माणवके