This page has not been fully proofread.

न्यायकोशः ।
 
अधिकारविधिः - फल खाम्यबोधको विधिरधिकारविधिः ( मी० न्या०
पृ० ४६ ) ।
 
अघिवत्सरः – यस्मिंश्चान्द्रसंवत्सरे मध्यममानेन गुरोः संक्रान्तिर्नास्ति सोधि-
-
 
-
 
वत्सरः ( पु० चि० पृ० ११ ) ।
 
अधिविधा - भत्र विवाहान्तरे कृते पूर्वमूढा ।
 
-
 
अघिवेदनम् – धर्मपत्नयां सत्यां रागत एव विवाहान्तरकरणम् ।
 
-
 

 
४ निध्यादेः
 
अधिगमः -- १ ज्ञानम् । २ प्राप्तिः । ३ स्वीकारः (वाच०) ।
प्राप्तिरिति व्यवहारज्ञा: । ५ व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधि-
गम इत्यार्हता आहुः ( सर्व० आई० पृ० ६३ ) ।
 
अघिश्रयणम् - विक्निति हेतुभूतश्चुलयुपस्थापनरूपो व्यापारः । यथा तण्डुलं
पचतीत्यादौ पाकानुकूलोवान्तर व्यापारः ।
 
अधिष्ठाता --१ अध्यक्षः । २ नियन्ता । ३ अधिदेवः । यथा आत्मेन्द्रिया-
यधिष्ठाता (भा०प० लो० ४७ ) इत्यादौ ।
 
अधिष्ठानम् – १ आश्रयः । यथा प्राणसंचारादेः प्राणवहनाड्यादिः ( दि०
२३१ ) । २ आरोपविशेष्यः । यथा शुक्ती रजतस्याधिष्ठानम् ।
अधीनत्वम् - १ [क] प्रयोज्यत्वापरपर्यायः स्वरूपसंबन्धविशेषः । यथा
दण्डाघीनो घट इत्यादावधीनत्वम् ।
 
[ख] एतत्समयसंबन्धो दण्डाधीन इत्यादिप्रतीतिसाक्षिकः स्वरूपसंन-
न्धविशेष इति केचित् ( मू० म० १ ) । २ तन्निर्वाह्यनिश्वयकार्यका
रिता प्रयोजकरूपवत्त्वम् ( ग० बाघ ० ) ।
 
-
 
अध्यक्षम् - १ प्रत्यक्षम् । यथा उपादानस्य चाभ्यक्षं प्रवृत्तौ जनकं भवेत्
( भा० प० लो० १५२ ) इत्यादौ । २ प्रत्यक्षविषयः । यथा अध्यक्षो
विशेषगुणयोगतः ( भा०प० लो० ४९ ) इत्यादौ ।
 
अध्ययनम् - [ क ] उच्चारणोत्तरकालिको नियमपूर्वको प्रन्थस्वीकारानु-
कूलो व्यापारः । यथा उपाध्यायादधीत इत्यादौ धात्वर्थः (ल० म० ) ।
 
१ अत्र उम्पारणाश्रयोपादानम्। उपाध्यायाभिःसरन्तं प्रन्थमधीते इत्यर्थः (ल०म० ) ।