This page has not been fully proofread.

न्यायकोश ।
 
( मा० १ । २ । ६ - ७ ) ब्रह्मसंस्थोमृतत्वमेति इत्यादौ इति । सुखानुशयी
रागः ( पात० सू० २।७ ) भक्तिः इति शाण्डिल्यसूत्रटीकाकृत आहुः ।
जीवोपाभ्यनवच्छिन्नचेतनविषयिण्यनुरक्तिरेव भक्तिः इत्यभ्यन्य आहुः
:
( शाण्डि० सू० टी० ) । माहात्म्यज्ञानपूर्व: सुदृढः स्नेहो भक्तिः इति
पञ्चरात्रागमकुशला आहुः । इयं भक्तिस्त्रिविधा । सा ( उत्तमा ) भक्तिः
साधनं भाव: प्रेमा चेति त्रिधोदिता इति । तत्र साधनभक्तिर्यथा कृति-
साध्या भवेत्साभ्यभाषा सा साधनाभिधा । नित्यसिद्धस्य भावस्य प्राकट्यं
हृदि साध्यता ॥ इति । भावभक्तिर्यथा शुद्धसत्त्व विशेषात्मा प्रेमा सूर्योशु-
साम्यभाक् । रुचिमिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥ इति । प्रेम-
भक्तिर्यथा सम्यव्यसृणितस्वान्तो ममतातिशयाङ्कितः । भावः स एब
सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥ इति ( भक्तिरसामृतसिन्धौ पूर्वभागः ) ।
अत्रोच्यते अनन्यसमता विष्णौ ममता प्रेमसंगता । भक्तिरित्युच्यते
भीष्मप्रह्लादोद्धवनारदैः ॥ इति नारदपञ्चरात्रे । भक्तिरपि ब्रह्मविद्यायाम-
धिकारे उपयुज्यते । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूंं
स्वाम् ( कठोप० २१ २२ ) ( मध्वमा ० १ । १११ उपोद्धा० ) इति ।
३ रचना । यथा भवति विरलभक्तिलन पुष्पोपहारः ( रघु० स० ५
श्लो० ७४ ) इत्यादौ । ४ भागः इति काव्यज्ञा आहुः । ५ विभागः
इति व्यवहारज्ञा वदन्ति । ६ भङ्गी इत्यालंकारिका आहुः ।
भक्ष - ( धातुः ) कठिनद्रव्यस्य गलाधः संयोगानुकूलव्यापारः । यथा
भक्षयत्यन्नमित्यादौ धात्वर्थो भक्षणम् ।
 
भक्षः – १ इष्टद्रव्यसंस्कारो हि भक्षः ( जै० न्या० अ० ३ पा० ५
अधि० १९ ) । २ भक्षणकर्म । यथा वषट्कर्तुः प्रथममक्षः ( श्रुतिः )
इत्यादौ (बाच ० ) ।
 
भज - ( धातुः ) प्रीत्यनुकूलो व्यापारः । यथा हरि भजतीत्यादौ भजेरर्थः ।
अत्र हरिरूपं यत् कर्म तन्निष्ठशक्तिनिरूपकप्रीत्यनुकूलो व्यापारः इति
बोधः । अत्र हरिरूपप्रकृत्यर्थनिष्ठशक्तिनिरूपकत्वं ( विभत्तयर्थः ) धात्वर्थ-
प्रीतौ संसर्गतयान्वेति ( ल० म० सुबर्थ० पृ० ८६ ) ।