This page has not been fully proofread.

न्यायकोशः ।
 
तमप्रज्ञा इत्थमचीकथन् । भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यभिधान-
मुखेन स्थायित्वानुकूलवेदनीयत्वानुगतसर्वसत्यत्व भ्रमव्यावर्तनेन सर्व-
शून्यतायामेव पर्यवसानम् । अतः तत्त्वं सदसदुभयानुभयात्मकचतु-
ष्कोणविनिर्मुक्तं शून्यमेव । दृष्टार्थव्यवहारश्च स्वप्नव्यवहारवत् संवृत्या
संगच्छते । अत एवोक्तम् परित्रावामुकशुनामेकस्यां प्रमदातनौ । कुणपः
कामिनी भक्ष्य इति तिस्रो विकल्पनाः ॥ इति । तदेवं भावनाचतुष्टय-
वशान्निखिलवासनानिवृत्तौ परं निर्वाणं शून्यरूपं सेत्स्यति इति वयं कृतार्थाः
नास्माकमुपदेश्यं किंचिदस्ति इति । शिष्यैस्तावद्योगश्चाचारश्च इति द्वयं
करणीयम् । तत्राप्राप्तस्यार्थस्य प्राप्तये पर्यनुयोगो योगः । गुरूक्तस्यार्थ-
स्याङ्गीकरणमाचारः । तत्र गुरूक्तस्याङ्गीकरणादुत्तमाः पर्यनुयोगस्याकर-
णादधमाश्च । अत एतेषां माध्यमिका इति प्रसिद्धि: ( सर्व० सं०
पृ० २९ - ३० ) । (२) केषांचित् बौद्ध विशेषाणां योगाचार इति संज्ञा ।
गुरूक्तभावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्य आन्तरस्य शून्यस्वं
कथमिति पर्यनुयोगस्य करणादेतेषां योगाचारप्रथा । एषा हि तेषां
प्रक्रिया । स्वयंवेदनं ताषदङ्गीकार्यम् । अन्यथा जगदान्ध्यं प्रसज्येत ।
स्वव्यतिरिक्तग्राह्यग्राहकविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूप-
प्रकाशिका प्रकाशवदिति । ग्राह्यग्राहकयोरभेदश्च मन्तव्यः । यद्वेयते येन
वेदनेन तत्ततो न भिद्यते । यथा ज्ञानेनात्मा । वेद्यन्ते तैश्च नीलादयः ।
यश्चायं प्रायग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसि द्वित्वा-
वभास इव भ्रमः । अत्राप्यनादिरविच्छिन्नप्रवाहाभेदवासनैव निमित्तम् ।
वस्तुतः वेद्यवेदकाका रविधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्न-
ग्राह्यप्राहकाकाररूपवत्तया तिमिराद्युपहताक्ष्णां केशेन्द्रनाडीज्ञानाभेदबद-
नाथुपप्लववासनासामर्थ्याव्यवस्थोपपत्तेः पर्यनुयोगायोगात् । तस्माद्बुद्धिरेवा-
नादिवासनावशाद
नेकाकारावभासत इति सिद्धम् । ततश्च प्रागुक्तभावना-
प्रचयबलान्निखिलवासनोच्छेदविगलित विविध विषया कारोपप्लषविशुद्धविज्ञा-
नोदयो महोदयः । अयमेव मोक्षः इति । (३) सौत्रान्तिका इत्थं मन्यन्ते ।
बाह्यमर्थजातमस्त्येव । तच्चानुमीयते । यथा पुष्ट्या भोजनमतुमीयते यथा
७७ न्या० को