This page has not been fully proofread.

न्यायकोशः ।
 
स्मृतयः
 
( महाभा० मोक्षधर्मे ) इति । बुद्धेः सप्त गुणा यथा शुश्रूषा श्रवणं चैव
ग्रहणं धारणं तथा । ऊहापोहोर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥
( हेमच० ) । बुद्धेर्वृत्तिः पञ्चधा । यथा प्रमाणविपर्ययविकल्पनिद्रा-
(पात० सूत्र० पा० १ सू० ६ ) इति । बुद्धिक्षयकरा
यथा शोकः क्रोधश्च लोभश्च कामो मोह: परासुता । ईर्ष्या मानो
विचिकित्सा हिंसासूया जुगुप्सता ॥ द्वादशैते बुद्धिनाशहेतवो मानसा
मला: ( कालिकापु० अ० १८) इति । अत्रेदं बोध्यम् । सर्वे जन्य-
ज्ञानं त्वय्पनःसंयोगादुत्पद्यते । अन्ये तु चर्ममनःसंयोगाद नित्यज्ञान-
मुत्पद्यत इति वदन्ति । अत्र ज्ञानसामान्यं प्रति त्वद्यमनःसंयोगः कारणम्
इति कार्यकारणभावो मन्तव्यः । अत्र प्रमाणं तु सुषुप्तिकाले त्वचं त्यक्त्वा
पुरीतति वर्तमानेन मनसा ज्ञानाजननम् (मु० १ । ३ पृ०११४ ) इति ।
बोधः - १ बुद्धिषदस्यार्थोनुसंधेयः । यथा शाब्दबोध इत्यादौ । २ देश-
विशेषः इति पौराणिका आहुः । ३ जागरः इति वेदान्तिनो वदन्ति ।
बोधनम् – विलिख्य मन्त्रवर्णीस्तु प्रसूनैः करवीरजैः । मन्त्राक्षरेण संख्या -
र्हन्यात्तद्बोधनं स्मृतम् ॥ ( सर्व० सं० पृ० ३७० पातञ्ज० ) ।
बौद्ध: – (नास्तिकः ) वेदो न प्रमाणम् इति यत्किंचिद्वेदविशेष्यकाना-
हार्यनिश्चयवान् ( मू० म० १ ) । यथा सुगतादिबद्धः । अत्र व्युत्पत्तिः ।
बौद्धं बुद्धप्रोक्तशास्त्रम् वेत्त्यधीते वा बौद्धः इति । अत्र व्याकरणम्
तदघीते वेत्ति वा ( अण् ) इति । तत्र बौद्धाश्चतुर्विधाः (१) मा-
ध्यमिकाः ( २ ) योगाचाराः ( ३ ) सौत्रान्तिकाः ( ४ ) वैभा-
षिकाश्च इति । ते च बौद्धाश्चतुर्बिंधया भावनया परमपुरुषार्थे
कथयन्ति । चतुर्विधभावना च ( १ ) सर्वे क्षणिकं क्षणिकम् इति
(२) दुःखं दुःखम् इति ( ३ ) स्वलक्षणं स्वलक्षणम् इति ( ४ ) शून्यं
शून्यम् इति च । ते च बौद्धा यथाक्रमं ( १ ) सर्वशून्यत्व ( २ ) बाह्य-
शून्यत्व (३) बाह्यार्थानुमेयत्व (४) बाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते
( सर्व० सं० पृ० १९ बौद्ध० ) । तत्र माध्यमिकादीनां संक्षेपतो मत-
मुपन्यस्यते । तत्त्वचतुष्टये भगवतोपदिष्टे (१) माध्यमिकाः तावदु-