This page has not been fully proofread.

न्यायकोचः ।
 
प्रीतिः - १ सुखविशेषः (मु० गु० ) । २ हर्षः । यथा प्रीयतां पुरुषो-
तम इत्यादौ । ३ तृप्तिः । ४ कामस्य पत्न्या रत्याः सपत्नी इति
पौराणिका आहुः ( मात्स्य पु० अ० ८२ ) ( वाच० ) ।
प्रेल्यभावः – [ क ] पुनरुत्पत्तिः प्रेत्यभावः ( गौ० ११ १२ १९ ) ।
उत्पन्नस्य कचित्सत्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः ।
उत्पन्नस्य संबद्धस्य संबन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः पुनरुत्पत्तिः
पुनर्देहादिभिः संबन्ध: ( वात्स्या० ११ १२ ११९ ) । अत्र वृत्तिः । प्रेत्य
मृत्वा भावो जननं प्रेत्यभावः । तत्र पुनरित्यनेनाभ्यासकथनात् प्रागु-
पतिस्ततो मरणम् तत उत्पत्तिरिति प्रेत्यभावो जननादिरपवर्गान्तः ।
एतज्ज्ञानं च वैराग्य उपयुज्यते इति प्रेस इति न व्यर्थम् ( गौ०
वृ० १।१।१९ ) ( नील० ) । अयं धर्माधर्माभ्यामुत्पद्यते । अस्यैव च
प्रेत्यभावस्य अजरंजरीभाव इति वैदिकी संज्ञा ( वै० उ० ६ ।२।१५ ) ।
प्रेत्यभावश्च आत्मनः पूर्वदेहनिवृत्तिः उत्तरदेहसंघातलाभः इति ( त०
भा० पृ० ४० ) । पुनर्ग्रहणं संसारानादित्वज्ञापनार्थम् । [ख]
पूर्वोपात्तशरीरादिपरित्यागादन्यशरीरसंक्रान्तिः ( न्या० वा० ११ १२ १९
पृ० ८६ ) । [ग] मरणोत्तरं जन्म ( दि० १ ) ( त० दी ० ) ( नील० )
( ता० २० लो० ३१) । तद्यथा श्रूयते वसिष्ठर्षे रुर्वश्यां पुनरुत्पत्तिः
इति । [घ ] जन्ममरणप्रबन्धः संसार : (वै० उ० ६।२।१५ ) ।
प्रबन्धः प्रवाहः (वै० वि० ६ ।२।१५ ) । [ङ ] प्रवाहरूपेणानादि-
संबन्धः संसार: ( वाच० ) ।
 
प्रेरणम् -[क] प्रयोजकव्यापार: ( धर्मविशेष: ) । यथा देवदत्तो
यज्ञदत्तेन तण्डुलं पाचयतीत्यादौ णिजर्यो देवदत्तसमवेतव्यापारः ।
[ख] ] प्रेषणम् । तच्च निकृष्टस्य भृत्यादेः कार्यादौ नियोगः इति
वैयाकरणा आदुः । [म ] मीमांसकास्तु प्रवर्तकनिष्ठः प्रवृत्पनुकूल-
व्यापारः । स च लिङादिसमभिव्याहारे लिङाधन्तशब्दरूपः ( उ०म० ) ।
[६] ] स्वाभिलषितोपायाज्ञानादप्रवृत्तापकष्टप्रयोज्यस्योपायविषयकप्रवृत्य-
नुकुलो व्यापारः । यथा स्वर्गकामो यजेत जलमाहरेत्यादौ लिङमयर्थो
विधिः प्रेरणम् इत्याहुः ( वै० सा० द० ) ।